अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 14
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
ग॒न्धारि॑भ्यो॒ मूज॑व॒द्भ्योऽङ्गे॑भ्यो म॒गधे॑भ्यः। प्रै॒ष्यन् जन॑मिव शेव॒धिं त॒क्मानं॒ परि॑ दद्मसि ॥
स्वर सहित पद पाठग॒न्धारि॑भ्य: । मूज॑वत्ऽभ्य:। अङ्गे॑भ्य: । म॒गधे॑भ्य: । प्र॒ऽए॒ष्यन् । जन॑म्ऽइव । शे॒व॒ऽधिम् ।त॒क्मान॑म् । परि॑ । द॒द्म॒सि॒ ॥२२.१४॥
स्वर रहित मन्त्र
गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः। प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि ॥
स्वर रहित पद पाठगन्धारिभ्य: । मूजवत्ऽभ्य:। अङ्गेभ्य: । मगधेभ्य: । प्रऽएष्यन् । जनम्ऽइव । शेवऽधिम् ।तक्मानम् । परि । दद्मसि ॥२२.१४॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 14
भाषार्थ -
(गन्धारिभ्यः) गन्ध प्राप्त प्रदेशों के लिए, (मूजवद्भ्य:) मूँज प्रधान प्रदेशों के लिए, (अङ्गेभ्यः) तदङ्गभूत अर्थात् समीपवर्ती प्रदेशों के लिए, ( मगधेभ्यः) परिवेष्टित प्रदेशों या निवासगृहों के लिए (तक्मानम्) तक्मा ज्वर को (परिदद्यसि) हम देते हैं, सौंपते हैं, (इव) जैसे [ कोई व्यक्ति] (जनम्) स्वजन के प्रति (शेवधिम्) धनराशि को (प्रैष्यन्) प्रेषित करता [हुआ होता] है।
टिप्पणी -
[गन्धारिभ्यः= गन्ध+अर् (ऋ गतिप्रापणयोः, भ्वादिः)+ अ+इनिः। गन्ध का अभिप्राय है दुर्गन्ध। दुर्गन्धित प्रदेशों में तक्मा ज्वर होता है। मूँजवाले प्रदेश जल-प्रधान होते हैं। इन प्रदेशों में तथा तत्समीपस्थ प्रदेशों में भी मलेरिया होता है। मगधेभ्यः= मगध परिवेष्टने (कण्ड्वादिः) शेवधिः=खजाना, धनराशि।]