Loading...
अथर्ववेद > काण्ड 5 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 14
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - अनुष्टुप् सूक्तम् - तक्मनाशन सूक्त

    ग॒न्धारि॑भ्यो॒ मूज॑व॒द्भ्योऽङ्गे॑भ्यो म॒गधे॑भ्यः। प्रै॒ष्यन् जन॑मिव शेव॒धिं त॒क्मानं॒ परि॑ दद्मसि ॥

    स्वर सहित पद पाठ

    ग॒न्धारि॑भ्य: । मूज॑वत्ऽभ्य:। अङ्गे॑भ्य: । म॒गधे॑भ्य: । प्र॒ऽए॒ष्यन् । जन॑म्ऽइव । शे॒व॒ऽधिम् ।त॒क्मान॑म् । परि॑ । द॒द्म॒सि॒ ॥२२.१४॥


    स्वर रहित मन्त्र

    गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः। प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि ॥

    स्वर रहित पद पाठ

    गन्धारिभ्य: । मूजवत्ऽभ्य:। अङ्गेभ्य: । मगधेभ्य: । प्रऽएष्यन् । जनम्ऽइव । शेवऽधिम् ।तक्मानम् । परि । दद्मसि ॥२२.१४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 14

    भाषार्थ -
    (गन्धारिभ्यः) गन्ध प्राप्त प्रदेशों के लिए, (मूजवद्भ्य:) मूँज प्रधान प्रदेशों के लिए, (अङ्गेभ्यः) तदङ्गभूत अर्थात् समीपवर्ती प्रदेशों के लिए, ( मगधेभ्यः) परिवेष्टित प्रदेशों या निवासगृहों के लिए (तक्मानम्) तक्मा ज्वर को (परिदद्यसि) हम देते हैं, सौंपते हैं, (इव) जैसे [ कोई व्यक्ति] (जनम्) स्वजन के प्रति (शेवधिम्) धनराशि को (प्रैष्यन्) प्रेषित करता [हुआ होता] है।

    इस भाष्य को एडिट करें
    Top