Loading...
अथर्ववेद > काण्ड 5 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 11
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - अनुष्टुप् सूक्तम् - तक्मनाशन सूक्त

    मा स्मै॒तान्त्सखी॑न्कुरुथा ब॒लासं॑ का॒समु॑द्यु॒गम्। मा स्मातो॒ऽर्वाङैः पुन॒स्तत्त्वा॑ तक्म॒न्नुप॑ ब्रुवे ॥

    स्वर सहित पद पाठ

    मा । स्म॒ । ए॒तान् । सखी॑न् । कु॒रु॒था॒: । ब॒लास॑म् । का॒सम् । उ॒त्ऽयु॒गम् । मा । स्म॒ । अत॑: । अ॒र्वाङ् । आ । ऐ॒: । पुन॑: । तत् । त्वा॒ । त॒क्म॒न् । उप॑ । ब्रु॒वे॒ ॥२२.११॥


    स्वर रहित मन्त्र

    मा स्मैतान्त्सखीन्कुरुथा बलासं कासमुद्युगम्। मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्नुप ब्रुवे ॥

    स्वर रहित पद पाठ

    मा । स्म । एतान् । सखीन् । कुरुथा: । बलासम् । कासम् । उत्ऽयुगम् । मा । स्म । अत: । अर्वाङ् । आ । ऐ: । पुन: । तत् । त्वा । तक्मन् । उप । ब्रुवे ॥२२.११॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 11

    भाषार्थ -
    (एतान) इन अर्थात् (बलासम्) बल्गम, (कासम) खाँसी, (उद्युगम) और हिचकी को (सखीन्) साथी (मा स्म कुरुथाः) तू न कर, (अत:) इस रुग्ण व्यक्ति से (अर्वाङ) इधर हमारी और (मा, स्म, आ, ऐ:) तू न आ, (तत्) यह (तक्मन्) हे तक्मा-ज्वर! (पुनः) फिर (त्वा) तुझे (उपब्रुवे) मैं कहता हूँ।

    इस भाष्य को एडिट करें
    Top