अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 4
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
अ॑ध॒राञ्चं॒ प्र हि॑णो॒मि नमः॑ कृ॒त्वा त॒क्मने॑। श॑कम्भ॒रस्य॑ मुष्टि॒हा पुन॑रेतु महावृ॒षान् ॥
स्वर सहित पद पाठअ॒ध॒राञ्च॑म् । प्र । हि॒नो॒मि॒ । नम॑: । कृ॒त्वा । त॒क्मने॑ । श॒क॒म्ऽभ॒रस्य॑ । मु॒ष्टि॒ऽहा । पुन॑: । ए॒तु॒ । म॒हा॒ऽवृ॒षान् ॥२२.४॥
स्वर रहित मन्त्र
अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने। शकम्भरस्य मुष्टिहा पुनरेतु महावृषान् ॥
स्वर रहित पद पाठअधराञ्चम् । प्र । हिनोमि । नम: । कृत्वा । तक्मने । शकम्ऽभरस्य । मुष्टिऽहा । पुन: । एतु । महाऽवृषान् ॥२२.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 4
भाषार्थ -
(तक्मने) जीवन की कृच्छ्र करनेवाले ज्वर के [ विनाशार्थ] (नम: कृत्वा) [यज्ञियाग्नि में] अन्नाहुतियाँ देकर, (अधराञ्चम्) नीचे हो जानेवाले, ठतर जानेवाले ज्वर को ( प्र हिणोमि) मैं दूर करता हूँ। (शकम्भरस्य) शक्ति धारण करनेवाले, ज्वर की भी (मुष्टिहा) ऐसे हत्या कर देता हूँ, जैसेकि मुष्टि द्वारा क्षुद्रजन्तु की हत्या की जाती है। (पुन:) तदनन्तर (महावृषान्) महावर्षावाले प्रदेशों को (एतु) यह तक्मा प्राप्त हो।
टिप्पणी -
[तक्मने=तुमुन्नर्थ में चतुर्थी, तक्मानं विनाशयितुम् (अष्टा० २.३.१४)। नमः अन्ननाम (निघं० २.७)। शकम्भरस्य=शकम् (शक्तिम्) +भृ (धारणे, पोषणे च)। महावृषान्=महानवर्षावाले प्रदेशों में मलेरिया की वृद्धि होती है। प्र हिणोमि=प्र+हि, गतौ (स्वादिः)]