Loading...
अथर्ववेद > काण्ड 5 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 3
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - अनुष्टुप् सूक्तम् - तक्मनाशन सूक्त

    यः प॑रु॒षः पा॑रुषे॒योऽव॑ध्वं॒स इ॑वारु॒णः। त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुवा ॥

    स्वर सहित पद पाठ

    य: । प॒रु॒ष: । पा॒रु॒षे॒य: । अ॒व॒ध्वं॒स:ऽइ॑व । अ॒रु॒ण: । त॒क्मान॑म् । वि॒श्व॒धा॒ऽवी॒र्य॒ । अ॒ध॒राञ्च॑म् । परा॑ । सु॒व॒ ॥२२.३॥


    स्वर रहित मन्त्र

    यः परुषः पारुषेयोऽवध्वंस इवारुणः। तक्मानं विश्वधावीर्याधराञ्चं परा सुवा ॥

    स्वर रहित पद पाठ

    य: । परुष: । पारुषेय: । अवध्वंस:ऽइव । अरुण: । तक्मानम् । विश्वधाऽवीर्य । अधराञ्चम् । परा । सुव ॥२२.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 3

    भाषार्थ -
    (य:) जो (परुषः) कठोर और (पारुषेयः) कठोर शरीर से उत्पन्न, तथा (अवध्वंसः) पश्चिमदिशा में नीचे पतित होते हुए (इव) सूर्य के सदृश (अरुणः) लाल है (तक्मानम्) उस तक्मा ज्वर को, (विश्वधावीर्य) हे सब प्रकार के वीर्योवाली औषध! या यज्ञियाग्नि! (अधराञ्चम्) उतरे हुए को (परासुव) तू दूर कर दे।

    इस भाष्य को एडिट करें
    Top