अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 11
स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः। स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥
स्वर सहित पद पाठस॒नात् । अ॒ग्ने॒ । मृ॒ण॒सि॒ । या॒तु॒ऽधाना॑न् । न । त्वा॒ । रक्षां॑सि । पृत॑नासु । जि॒ग्यु॒: । स॒हऽमू॑रान् । अनु॑ । द॒ह॒ । क्र॒व्य॒ऽअद॑: । मा । ते॒ । हे॒त्या: । मु॒क्ष॒त॒ । दैव्या॑या: ॥२९.११॥
स्वर रहित मन्त्र
सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः। सहमूराननु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥
स्वर रहित पद पाठसनात् । अग्ने । मृणसि । यातुऽधानान् । न । त्वा । रक्षांसि । पृतनासु । जिग्यु: । सहऽमूरान् । अनु । दह । क्रव्यऽअद: । मा । ते । हेत्या: । मुक्षत । दैव्याया: ॥२९.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 11
भाषार्थ -
(अग्ने) हे अग्नि! (सनात् ) सनातन काल से (यातुधानान्) यातनाओं के निधिभूत [ राक्षसों को] (मृणसि) तू मारता रहा है, ( पृतनासु) युद्धों में (रक्षांसि) राक्षसरूप शत्रु सैनिक (त्वा) तुझे (न जिग्यु:) नहीं जीत पाए। (क्रव्यादः) कच्चामांस खानेवाले राक्षसों को ( सहमूरान्) मूल सहित (अनु) निरन्तर (दह) तू दग्ध करता रह, (ते) तेरे (दैव्यायाः हेत्याः ) दिव्य-अस्त्र से (मा मुक्षत) वे छूट न पाएं ।
टिप्पणी -
[अग्ने= राष्ट्र का अग्रणी प्रधानमन्त्री तथा यज्ञियाग्नि। मन्त्र में देवासुरसंग्राम भी अभिप्रेत हैं, तभी हेति को दैव्या कहा है।]