अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 12
सूक्त - चातनः
देवता - जातवेदाः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - रक्षोघ्न सूक्त
स॒माह॑र जातवेदो॒ यद्धृ॒तं यत्परा॑भृतम्। गात्रा॑ण्यस्य वर्धन्तामं॒शुरि॒वा प्या॑यताम॒यम् ॥
स्वर सहित पद पाठस॒म्ऽआह॑र । जा॒त॒ऽवे॒द॒: । यत् । हृ॒तम् । यत् । परा॑ऽभृतम् । गात्रा॑णि । अ॒स्य॒ । व॒र्ध॒न्ता॒म् । अं॒शु:ऽइ॑व । आ । प्या॒य॒ता॒म् । अ॒यम् ॥२९.१२॥
स्वर रहित मन्त्र
समाहर जातवेदो यद्धृतं यत्पराभृतम्। गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥
स्वर रहित पद पाठसम्ऽआहर । जातऽवेद: । यत् । हृतम् । यत् । पराऽभृतम् । गात्राणि । अस्य । वर्धन्ताम् । अंशु:ऽइव । आ । प्यायताम् । अयम् ॥२९.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 12
भाषार्थ -
(जातवेदः) हे जातप्रज्ञ ! [चिकित्सक ] या प्रधानमन्त्रिन् ! (समाहर) वापस ला दे (यत् हृतम्) जो मांस [रोग-जीवाणुओं ने] हर लिया है, (यत्) जो (पराभृतम्) परे फेंक दिया है। (अस्य) इस रुग्ण के (गात्राणि) शरीरावयव (वर्धन्ताम्) बढ़े, (अयम् ) यह रुग्ण (अंशुः१ इव) सोम ओषधि के अंकुरों के सदृश (आप्यायताम् ) पूर्णतया प्रवृद्ध हो ।
टिप्पणी -
[समाहर=या तो चिकित्सक, अथवा प्रधानमन्त्री रोगी के अंगों के उपचय का प्रबन्ध करे। आप्यायताम्=ओप्यायी वृद्धौ (भ्वादिः)। यज्ञियाग्नि के सम्बन्ध में जातवेदा:="जाते जाते विद्यते इति वा" (निरुक्त ७।५।१९), यज्ञियाग्नि अग्निरूप में प्रत्येक उत्पन्न पदार्थ में विद्यमान है। यज्ञियाग्नि से उत्थित ओषधि-सम्पन्न धूम भी उपचयकारी है; यथा "यस्य कुर्मो हविर्गृहे तमग्ने वर्धया स्वम्" (यजुः० १७।५२)।] [१. अथवा सोम है चन्द्रमा, और अंशु हैं किरणें। अमावास्या के पश्चात चन्द्रमा की किरणें प्रतिदिन बढ़ती जाती हैं, इसी प्रकार हे रुग्ण ! तू भी प्रतिदिन प्रबुद्ध हो।]