Loading...
अथर्ववेद > काण्ड 5 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 12
    सूक्त - चातनः देवता - जातवेदाः छन्दः - भुरिगनुष्टुप् सूक्तम् - रक्षोघ्न सूक्त

    स॒माह॑र जातवेदो॒ यद्धृ॒तं यत्परा॑भृतम्। गात्रा॑ण्यस्य वर्धन्तामं॒शुरि॒वा प्या॑यताम॒यम् ॥

    स्वर सहित पद पाठ

    स॒म्ऽआह॑र । जा॒त॒ऽवे॒द॒: । यत् । हृ॒तम् । यत् । परा॑ऽभृतम् । गात्रा॑णि । अ॒स्य॒ । व॒र्ध॒न्ता॒म् । अं॒शु:ऽइ॑व । आ । प्या॒य॒ता॒म् । अ॒यम् ॥२९.१२॥


    स्वर रहित मन्त्र

    समाहर जातवेदो यद्धृतं यत्पराभृतम्। गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥

    स्वर रहित पद पाठ

    सम्ऽआहर । जातऽवेद: । यत् । हृतम् । यत् । पराऽभृतम् । गात्राणि । अस्य । वर्धन्ताम् । अंशु:ऽइव । आ । प्यायताम् । अयम् ॥२९.१२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 12

    भाषार्थ -
    (जातवेदः) हे जातप्रज्ञ ! [चिकित्सक ] या प्रधानमन्त्रिन् ! (समाहर) वापस ला दे (यत् हृतम्) जो मांस [रोग-जीवाणुओं ने] हर लिया है, (यत्) जो (पराभृतम्) परे फेंक दिया है। (अस्य) इस रुग्ण के (गात्राणि) शरीरावयव (वर्धन्ताम्) बढ़े, (अयम् ) यह रुग्ण (अंशुः१ इव) सोम ओषधि के अंकुरों के सदृश (आप्यायताम् ) पूर्णतया प्रवृद्ध हो ।

    इस भाष्य को एडिट करें
    Top