अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 7
क्षी॒रे मा॑ म॒न्थे य॑त॒मो द॒दम्भा॑कृष्टप॒च्ये अश॑ने धा॒न्ये॒ यः। तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒यम॑स्तु ॥
स्वर सहित पद पाठक्षी॒रे । मा॒ । म॒न्थे । य॒त॒म: । द॒दम्भ॑ । अ॒कृ॒ष्ट॒ऽप॒च्ये । अश॑ने । धा॒न्ये᳡ । य: । तत् । आ॒त्मना॑ । प्र॒ऽजया॑ । पि॒शा॒चा: । वि । या॒त॒य॒न्ता॒म् । अ॒ग॒द: । अ॒यम् ।अ॒स्तु॒ ॥२९.७॥
स्वर रहित मन्त्र
क्षीरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः। तदात्मना प्रजया पिशाचा वि यातयन्तामगदोयमस्तु ॥
स्वर रहित पद पाठक्षीरे । मा । मन्थे । यतम: । ददम्भ । अकृष्टऽपच्ये । अशने । धान्ये । य: । तत् । आत्मना । प्रऽजया । पिशाचा: । वि । यातयन्ताम् । अगद: । अयम् ।अस्तु ॥२९.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 7
भाषार्थ -
(क्षीरे) दूध में, (मन्थे) मठे में, (अकृष्टपच्ये) अनजुते खेत में पके अन्न में, (धान्ये) तथा जूते खेत के धान्य में (अशने) मेरे इस भोजन में (यतमः) जिस किसी रोग-जीवाणु ने (मा) मुझे (ददम्भ) हिंसित किया है, रुग्ण किया है (तत् ) तो वह पिशाच अर्थात् रोग-जीवाणु तथा (पिशाचा:) अन्य सब मांस-भक्षक रोग-जीवाणु भी (आत्मना) निज स्वरूप से, तथा (प्रजया) सन्तानों से (वियातयन्ताम् ) वियुक्त कर दिये जाएं और (अयम् ) यह रुग्ण (अगदः) रोगरहित हो जाए। [राष्ट्राधिपति के सम्बन्ध में, मन्त्र ६ में कथित अर्थ ही, इस मन्त्र में भी जानना चाहिए।]