अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 15
ता॑र्ष्टा॒घीर॑ग्ने स॒मिधः॒ प्रति॑ गृह्णाह्य॒र्चिषा॑। जहा॑तु क्र॒व्याद्रू॒पं यो अ॑स्य मां॒सं जिही॑र्षति ॥
स्वर सहित पद पाठता॒र्ष्ट॒ऽअ॒घी: । अ॒ग्ने॒ । स॒म्ऽइध॑: । प्रति॑ । गृ॒ह्णा॒हि॒ । अ॒र्चिषा॑ । जहा॑तु । क्र॒व्य॒ऽअत् । रू॒पम् । य: । अ॒स्य॒ । मां॒सम् । जिही॑र्षति ॥२९.१५॥
स्वर रहित मन्त्र
तार्ष्टाघीरग्ने समिधः प्रति गृह्णाह्यर्चिषा। जहातु क्रव्याद्रूपं यो अस्य मांसं जिहीर्षति ॥
स्वर रहित पद पाठतार्ष्टऽअघी: । अग्ने । सम्ऽइध: । प्रति । गृह्णाहि । अर्चिषा । जहातु । क्रव्यऽअत् । रूपम् । य: । अस्य । मांसम् । जिहीर्षति ॥२९.१५॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 15
भाषार्थ -
(अग्ने) हे यज्ञियाग्नि ! (तार्ष्टाघी:) [रुधिर की] तृष्णावाले का हनन करनेवाली (समिधः) समिधाओं को (अर्चिषा) ज्वाला द्वारा ( प्रति-गृह्णाहि) तू ग्रहण कर, स्वीकार कर। (क्रव्याद्) कच्चा मांस खानेवाला रोग-जीवाणु (रूपम्) निज रूप को ( जहातु) त्याग दे, (यः) जो क्रव्याद् (अस्य) इस रुग्ण के (मांसम् ) मांस का ( जिहीर्षति) हरण करना चाहता है।
टिप्पणी -
[तार्ष्टाघी:= तृष्ट + स्वार्थे अण्+अघम् आहननम् (अहम् , हन्तेनिर्ह्र सितोपसर्गः आहन्तीति (निरुक्त ६।३।११) ङीप् । यथा "पिशाचजम्भनी: समिधः" (मन्त्र १४)। प्रतिग्रह:= स्वीकारे।]