अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 1
सूक्त - चातनः
देवता - आयुः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - दीर्घायुष्य सूक्त
आ॒वत॑स्त आ॒वतः॑ परा॒वत॑स्त आ॒वतः॑। इ॒हैव भ॑व॒ मा नु गा॒ मा पूर्वा॒ननु॑ गाः पि॒तॄनसुं॑ बध्नामि ते दृ॒ढम् ॥
स्वर सहित पद पाठआ॒ऽवत॑: । ते॒ । आ॒ऽवत॑: । प॒रा॒ऽवत॑: । ते॒ । आ॒ उ॒न्मो॒च॒न॒प्र॒मो॒च॒ने इत्यु॑न्मोचनऽप्रमोच॒ने । उ॒भे इति॑ । वा॒चा । व॒दा॒मि॒ । ते॒ वत॑: । इ॒ह । ए॒व । भ॒व॒ । मा । नु । गा॒: । मा । पूर्वा॑न् । अनु॑ । गा॒: । पि॒तृन् । असु॑म् । ब॒ध्ना॒मि॒ । ते॒ । दृ॒ढम् ॥३०.१॥
स्वर रहित मन्त्र
आवतस्त आवतः परावतस्त आवतः। इहैव भव मा नु गा मा पूर्वाननु गाः पितॄनसुं बध्नामि ते दृढम् ॥
स्वर रहित पद पाठआऽवत: । ते । आऽवत: । पराऽवत: । ते । आ उन्मोचनप्रमोचने इत्युन्मोचनऽप्रमोचने । उभे इति । वाचा । वदामि । ते वत: । इह । एव । भव । मा । नु । गा: । मा । पूर्वान् । अनु । गा: । पितृन् । असुम् । बध्नामि । ते । दृढम् ॥३०.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 1
भाषार्थ -
[हे रुग्ण ब्रह्मचारिन् ! ] (आवतः) समीप के गुरुजन तो (आवतः) तेरे समीप विद्यमान् हैं ही, (परावतः) दूर के भी ( ते ) तेरे लिए ( आवतः) समीप के ही हैं। (इह एव) इस आश्रम में ही ( भव ) तू रह, ( मानु गा:) निश्चय से तू न जा, अर्थात् (पूर्वा पितृन् ) पूर्व के पितरों का अनुगामी१ न हो, (ते ) तेरे (असुम्) प्राण को [ तेरे साथ] (दृढम्, बध्नामि) मैं दृढ़बद्ध करता हूँ। मैं अर्थात् आचार्य।
टिप्पणी -
[१. पूर्वान् पितृन् = पितर दो प्रकार के हैं, वर्तमान पितर अर्थात् ब्रह्मचर्याश्रम के गुरुजन और उन की पत्नियां, तथा पूर्व के पितर अर्थात् जन्मदाता माता-पति आदि। रोगो-पचार के लिए रुग्ण ब्रह्मचारी पूर्व के पितरों के पास जाना चाहता है, परन्तु वर्तमान पितर अर्थात् गुरुजन उसे रोगोन्मुक्त हो जाने का विश्वास दिलाते हैं। अथवा 'मा अनु गाः'= मृत पूर्व पितरों का तू अनुगामी न बन, तू न मर।]