अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 17
सूक्त - चातनः
देवता - आयुः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - दीर्घायुष्य सूक्त
अ॒यं लो॒कः प्रि॒यत॑मो दे॒वाना॒मप॑राजितः। यस्मै॒ त्वमि॒ह मृ॒त्यवे॑ दि॒ष्टः पु॑रुष जज्ञि॒षे। स च॒ त्वानु॑ ह्वयामसि॒ मा पु॒रा ज॒रसो॑ मृथाः ॥
स्वर सहित पद पाठअ॒यम् । लो॒क: । प्रि॒यऽत॑म: । दे॒वाना॑म् । अप॑राऽजित: । यस्मै॑ । त्वम् । इ॒ह । मृ॒त्यवे॑ । दि॒ष्ट: । पु॒रु॒ष॒ । ज॒ज्ञि॒षे । स: । च॒ । त्वा॒ । अनु॑ । ह्व॒या॒म॒सि॒ । मा । पु॒रा । ज॒रस॑: । मृ॒था॒: ॥३०.१७॥
स्वर रहित मन्त्र
अयं लोकः प्रियतमो देवानामपराजितः। यस्मै त्वमिह मृत्यवे दिष्टः पुरुष जज्ञिषे। स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः ॥
स्वर रहित पद पाठअयम् । लोक: । प्रियऽतम: । देवानाम् । अपराऽजित: । यस्मै । त्वम् । इह । मृत्यवे । दिष्ट: । पुरुष । जज्ञिषे । स: । च । त्वा । अनु । ह्वयामसि । मा । पुरा । जरस: । मृथा: ॥३०.१७॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 17
भाषार्थ -
(अयम् लोकः) यह लोक (देवानाम्) देवों का (प्रियतमः) अत्यन्त प्रिय है, (अपराजितः) और पराजित नहीं हुआ है। (पुरुष) हे पुरुष! (यस्मै मृत्यवे) जिस मृत्यु के लिए (दिष्टः त्वम्) निर्दिष्ट हुआ तू (इह) इस लोक में (जज्ञिषे) पैदा हुआ है, (सः) वह तू है; (स्वा) तुझे (अनु) तदनुसार (ह्वयामसि) हम इस लोक में रहने के लिए बुलाते हैं और कहते हैं कि (जरसः पुरा) जरावस्था से पूर्व (मा मृथाः) न तू मृत्यु को प्राप्त हो; न मर।
टिप्पणी -
[अयम् लोकः=यह पृथिवीलोक दिव्यशकितियों को अत्यन्त प्रिय है, जिसकी कि रक्षा दिव्य शक्तियां कर रहे हैं। इसमें प्राणी पैदा होते रहते और मरते रहते हैं, परन्तु पृथिवीलोक यथापूर्व बना रहता है, पराजित नहीं हुआ, नष्ट नहीं हुआ। इस लोक में हे पुरुष ! तू जरावस्था से पूर्व न मर। देवानाम् = यथा "देवान् भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्स्यथ।" गीता ३।११ ।। भावयत=अनुकूलान् कुरुत। अनेन=अनुकूलेन कर्मणा। श्रेयः परम्= निःश्रेयसम्, मोक्षरूपम् अवाप्स्यथ=तुम प्राप्त होगे।]