अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 10
ऋषी॑ बोधप्रतीबो॒धाव॑स्व॒प्नो यश्च॒ जागृ॑विः। तौ ते॑ प्रा॒णस्य॑ गो॒प्तारौ॒ दिवा॒ नक्तं॑ च जागृताम् ॥
स्वर सहित पद पाठऋषी॒ इति॑ । बो॒ध॒ऽप्र॒ती॒बो॒धौ । अ॒स्व॒प्न: । य: । च॒ । जागृ॑वि: । तौ । ते॒ । प्रा॒णस्य॑ । गो॒प्तारौ॑ । दिवा॑ । नक्त॑म् । च॒ । जा॒गृ॒ता॒म् ॥३०.१०॥
स्वर रहित मन्त्र
ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः। तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥
स्वर रहित पद पाठऋषी इति । बोधऽप्रतीबोधौ । अस्वप्न: । य: । च । जागृवि: । तौ । ते । प्राणस्य । गोप्तारौ । दिवा । नक्तम् । च । जागृताम् ॥३०.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 10
भाषार्थ -
(बोधप्रतीबोधौ) बोध अर्थात् ऐन्द्रियिक ज्ञान, और प्रतीबोध अर्थात् आध्यात्मिक ज्ञान (ऋषी) ये दो ऋषि; (अस्वप्नः) स्वप्न का न होना अर्थात् सुषुप्ति अवस्था, गाढ़ निद्रा और (जागृवि:) दिन में जागते रहना; (तौ) वे दोनों जोड़े, (ते) तेरे (प्राणस्य) प्राण के ( गोप्तारौ ) रक्षक, (दिवा नक्तम् च) दिन और रात (जागृताम्) जागरूक रहें। [रोगोन्मुक्त के प्रति कहा है।]
टिप्पणी -
[यजुर्वेद में ७ ऋषि कहे हैं जोकि शरीर में निवास करते हैं, यथा 'सप्तऋषयः प्रतिहिताः शरीरे। (३४।५५)" षडिन्द्रियाणि विद्या सप्तमी (निरुक्त १२।४।३७) मन्त्र में बोध और प्रतिबोध को भी ऋषि कहा है।