अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 13
ऐतु॑ प्रा॒ण ऐतु॒ मन॒ ऐतु॒ चक्षु॒रथो॒ बल॑म्। शरी॑रमस्य॒ सम्वि॑दां॒ तत्प॒द्भ्यां प्रति॑ तिष्ठतु ॥
स्वर सहित पद पाठआ । ए॒तु॒ । प्रा॒ण: । आ । ए॒तु॒ । मन॑: । आ । ए॒तु॒ । चक्षु॑: । अथो॒ इति॑ । बल॑म् । शरी॑रम् । अ॒स्य॒ । सम् । वि॒दा॒म् । तत् । प॒त्ऽभ्याम् । प्रति॑ । ति॒ष्ठ॒तु॒ ॥३०.१३॥
स्वर रहित मन्त्र
ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम्। शरीरमस्य सम्विदां तत्पद्भ्यां प्रति तिष्ठतु ॥
स्वर रहित पद पाठआ । एतु । प्राण: । आ । एतु । मन: । आ । एतु । चक्षु: । अथो इति । बलम् । शरीरम् । अस्य । सम् । विदाम् । तत् । पत्ऽभ्याम् । प्रति । तिष्ठतु ॥३०.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 13
भाषार्थ -
(ऐतु) आये (प्राणः) प्राण, (ऐतु मनः ) आये मन अर्थात् मननशक्ति, (ऐतु चक्षुः) आये दृष्टिशक्ति, (अथो) तथा (बलम् ) शारीरिक बल । (अस्य) इस रोगी के (शरीरम् ) शरीर को (सं विदाम् ) मैंने सम्यक् रूप में वापस प्राप्त कर लिया है, (तत्) वह शरीर (पद्भ्याम्) दोनों पेरों से (प्रति तिष्ठतु) दृढ़ता से खड़ा हो जाए, स्थित हो जाए। [सं विदाम्=सं (विद्लृ लाभे, तुदादिः)।]