अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 1
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यां ते॑ च॒क्रुरा॒मे पात्रे॒ यां च॒क्रुर्मि॒श्रधा॑न्ये। आ॒मे मां॒से कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
स्वर सहित पद पाठयाम् । ते॒ । च॒क्रु: । आ॒मे । पात्रे॑ । याम् । च॒क्रु: । मि॒श्रऽधा॑न्ये । आ॒मे । मां॒से । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.१॥
स्वर रहित मन्त्र
यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये। आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥
स्वर रहित पद पाठयाम् । ते । चक्रु: । आमे । पात्रे । याम् । चक्रु: । मिश्रऽधान्ये । आमे । मांसे । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 1
भाषार्थ -
[हे राष्ट्रपतिः] (ते१ आमे) तेरे गृह्य (पात्रे) खानपान, रक्षा तथा त्राण के साधन में (याम् कृत्याम्) जिस छेदन क्रिया को ( चक्रु:) शत्रुओं ने किया है, (याम्) जिसे (मिश्रधान्ये) मिश्रित-धान्यों में (चक्रु: ) किया है, (आमे) गृह्य (मांसे) फलों के गुद्दे में (याम्) जिस छेदन-क्रिया को (चक्रुः) किया है, (ताम् ) उस प्रकार की छेदन-क्रिया [हिंस्र क्रिया] को (पुनः) फिर (प्रति) प्रतिक्रिया रूप में (हरामि) शत्रु के प्रति मैं [सम्राट् ] ले-जाता हूँ, पहुँचाता हूँ, या वापस करता हूँ।]
टिप्पणी -
[आमे=अमा गृहनाम (निघं० ३।४); आमे= गृह-सम्बन्धी गृह्य । पात्रे=पा पाने (भ्वादिः), पा रक्षणे (अदादिः), त्रैङ् पालने ( भ्वादिः ) । कृत्याम् = कृती छेदने (तुदादिः) तथा (रुधादिः) शत्रु जैसी कृत्या हिंस्रक्रिया करे उसके प्रति प्रतिक्रिया या प्रतीकार में उसी प्रकार की कृत्या हिंस्रक्रिया करनी चाहिए। मांसे =The fleshy part of fruit (आप्टे), अर्थात् फल का गुद्दा। [१. मन्त्रों में 'ते' द्वारा राष्ट्रपति के प्रति उक्ति और 'हरामि' द्वारा सम्राट् की उक्ति अभिप्रेत है (मन्त्र १२ में 'इन्द्र' है, सम्राट्)।]