Loading...
अथर्ववेद > काण्ड 5 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 4
    सूक्त - शुक्रः देवता - कृत्याप्रतिहरणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    यां ते॑ च॒क्रुर॑मू॒लायां॑ वल॒गं वा॑ नरा॒च्याम्। क्षेत्रे॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥

    स्वर सहित पद पाठ

    याम् । ते॒ । च॒क्रु: । अ॒मू॒लाया॑म् । व॒ल॒गम् । वा॒ । न॒रा॒च्याम् । क्षेत्रे॑ । ते॒ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.४ ॥


    स्वर रहित मन्त्र

    यां ते चक्रुरमूलायां वलगं वा नराच्याम्। क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥

    स्वर रहित पद पाठ

    याम् । ते । चक्रु: । अमूलायाम् । वलगम् । वा । नराच्याम् । क्षेत्रे । ते । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.४ ॥

    अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 4

    भाषार्थ -
    [हे राष्ट्रपति !] (ते) तेरी (अमूलायाम् ) अल्प मूल्यवाली सम्पत्ति१ में (याम्) जिस हिंस्रक्रिया को (चक्रु:) शत्रुओं ने किया है, (वा) अथवा (नराच्याम्) नरों द्वारा आचित अर्थात् भरी हुई नगरी में (बलगम् ) वलयाकार में गति करनेवाले विस्फोटक को [गाड़ा है, निचख्नुः, मन्त्र ८]। (ते) तेरे (क्षेत्रे) खेत में (याम् कृत्याम् ) जिस हिंस्रक्रिया को (चक्रुः) किया है, (ताम् ) उस प्रकार की हिंस्रक्रिया को (पुनः) फिर (प्रति ) प्रतिक्रिया रूप मैं (हरामि) शत्रु के प्रति मैं सम्राट् ले-जाता हूँ [पहुँचाता या वापस करता हूँ।]

    इस भाष्य को एडिट करें
    Top