Loading...
अथर्ववेद > काण्ड 5 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 6
    सूक्त - शुक्रः देवता - कृत्याप्रतिहरणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    यां ते॑ च॒क्रुः स॒भायां॒ यां च॒क्रुर॑धि॒देव॑ने। अ॒क्षेषु॑ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥

    स्वर सहित पद पाठ

    याम् । ते॒ । च॒क्रु: । स॒भाया॑म् । याम् । च॒क्रु: । अ॒धि॒ऽदेव॑ने । अ॒क्षेषु॑ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.६॥


    स्वर रहित मन्त्र

    यां ते चक्रुः सभायां यां चक्रुरधिदेवने। अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥

    स्वर रहित पद पाठ

    याम् । ते । चक्रु: । सभायाम् । याम् । चक्रु: । अधिऽदेवने । अक्षेषु । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 6

    भाषार्थ -
    [हे राष्ट्रपति !] (ते) तेरी (सभायाम्) लोकसभा में (याम् ) जिस (कृत्याम्) हिंस्रकिया को (चक्रुः) शत्रुओं ने किया है, (अधिदेवने) क्रीड़ा भूमि में (याम्) जिस हिंस्रक्रिया को (चक्रुः) किया है। (अक्षेषु) न्यायालयों में (याम् कृत्याम्) जिस हिंस्रक्रिया को ( चक्रु:) किया है, ( ताम् ) उस प्रकार की हिंस्रक्रिया को (पुनः) फिर ( प्रति) प्रतिक्रिया रूप में (हरामि) शत्रु के प्रति मैं [सम्राट ] ले जाता हूँ [पहुँचाता या, वापस करता हूँ]।

    इस भाष्य को एडिट करें
    Top