अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 6
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यां ते॑ च॒क्रुः स॒भायां॒ यां च॒क्रुर॑धि॒देव॑ने। अ॒क्षेषु॑ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
स्वर सहित पद पाठयाम् । ते॒ । च॒क्रु: । स॒भाया॑म् । याम् । च॒क्रु: । अ॒धि॒ऽदेव॑ने । अ॒क्षेषु॑ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.६॥
स्वर रहित मन्त्र
यां ते चक्रुः सभायां यां चक्रुरधिदेवने। अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥
स्वर रहित पद पाठयाम् । ते । चक्रु: । सभायाम् । याम् । चक्रु: । अधिऽदेवने । अक्षेषु । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 6
भाषार्थ -
[हे राष्ट्रपति !] (ते) तेरी (सभायाम्) लोकसभा में (याम् ) जिस (कृत्याम्) हिंस्रकिया को (चक्रुः) शत्रुओं ने किया है, (अधिदेवने) क्रीड़ा भूमि में (याम्) जिस हिंस्रक्रिया को (चक्रुः) किया है। (अक्षेषु) न्यायालयों में (याम् कृत्याम्) जिस हिंस्रक्रिया को ( चक्रु:) किया है, ( ताम् ) उस प्रकार की हिंस्रक्रिया को (पुनः) फिर ( प्रति) प्रतिक्रिया रूप में (हरामि) शत्रु के प्रति मैं [सम्राट ] ले जाता हूँ [पहुँचाता या, वापस करता हूँ]।
टिप्पणी -
[सभायाम् ; देखो (अथर्व० ७।१३।१८।१०८, आदि) अधिदेवने=अधि+ दिवु क्रीडायाम् (दिवादिः)। अक्षेषु= अक्षम् "Leagal Procedure, a law-suit." अक्षपटलम् A court of law. a depositores of legal documents. अक्षपाठकः one who is well-vesed in law, a judge (आप्टे)।]