Loading...
अथर्ववेद > काण्ड 5 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 7
    सूक्त - शुक्रः देवता - कृत्याप्रतिहरणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    यां ते॑ च॒क्रुः सेना॑यां॒ यां च॒क्रुरि॑ष्वायु॒धे। दु॑न्दु॒भौ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥

    स्वर सहित पद पाठ

    याम् । ते॒ । च॒क्रु: । सेना॑याम् । याम् । च॒क्रु॒: । इ॒षु॒आ॒यु॒धे । दु॒न्दु॒भौ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.७॥


    स्वर रहित मन्त्र

    यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे। दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥

    स्वर रहित पद पाठ

    याम् । ते । चक्रु: । सेनायाम् । याम् । चक्रु: । इषुआयुधे । दुन्दुभौ । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 7

    भाषार्थ -
    [हे राष्ट्रपति !] (ते) तेरी (सेनायाम् ) सेना में (याम् ) जिस हिंस्रक्रिया को (चक्रुः) शत्रुओं ने किया है, (याम् ) जिस हिंस्रक्रिया को ( चक्रु:) किया है (इष्वायुधे) इषुओं और आयुधों के आगार अर्थात् स्टोर में; (दुन्दुभौ) तथा सेना की दुन्दुभि में (याम् कृत्याम्) जिस हिंस्रक्रिया को (चक्रुः) किया है। (ताम् ) उस प्रकार की हिंस्रक्रिया को (पुनः) फिर (प्रति ) प्रतिक्रिया रूप में (हरामि) शत्रु के प्रति मैं सम्राट् ले-जाता हूँ [पहुँचाता या वापस करता हूँ।]

    इस भाष्य को एडिट करें
    Top