अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 3
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यां ते॑ च॒क्रुरेक॑शफे पशू॒नामु॑भ॒याद॑ति। ग॑र्द॒भे कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
स्वर सहित पद पाठयाम् । ते॒ । च॒क्रु:। एक॑ऽशफे । प॒शू॒नाम् । उ॒भ॒याद॑ति । ग॒र्द॒भे । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.३॥
स्वर रहित मन्त्र
यां ते चक्रुरेकशफे पशूनामुभयादति। गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥
स्वर रहित पद पाठयाम् । ते । चक्रु:। एकऽशफे । पशूनाम् । उभयादति । गर्दभे । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 3
भाषार्थ -
[हे राष्ट्रपति !] (पशूनाम् ) पशुओं में से (एकशफे) एक शफवाले अर्थात् अनफटे खुरोंवाले, तथा (उभयादति) दोनों ओर अर्थात् ऊपर और नीचे के जबाड़ों में दांतोंवाले (ते) तेरे पशु में (याम कृत्याम्) जिस हिंस्र-क्रिया को (चक्रुः) शत्रुओं ने किया है, (गर्दभे) गदहे में (याम्) जिस हिंस्र-क्रिया को (चक्रुः) किया है, (ताम् ) उस प्रकार की हिंस्रक्रिया को (पूनः) फिर (प्रति) प्रतिक्रिया रूप में (हरामि) शत्रु के प्रति मैं [सम्राट्] ले-जाता हूँ [पहुंचाता हूँ, या वापस करता हूँ। एकशफ पशु है अश्व आदि।]