अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 7
सूक्त - पुरमीढाजमीढौ
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १४३
इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना। उ॑रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥
स्वर सहित पद पाठइ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इयम् । अ॒स्मे । इति॑ । सु॒ऽम॒ति: । वा॒ज॒ऽर॒त्ना॒ ॥ उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒त: । काम॑: । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥१४३.७॥
स्वर रहित मन्त्र
इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना। उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥
स्वर रहित पद पाठइहऽइह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे । इति । सुऽमति: । वाजऽरत्ना ॥ उरुष्यतम् । जरितारम् । युवम् । ह । श्रित: । काम: । नासत्या । युवद्रिक् ॥१४३.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 7
मन्त्र विषय - ১-৭; ৯ রাজামাত্যকৃত্যোপদেশঃ
भाषार्थ -
(বাজরত্না) হে জ্ঞান এবং ধনের ধারক উভয়! [রাজা এবং মন্ত্রী] (ইহেহ) এখানেই [রাজ্যে] (যৎ) যে (সুমতিঃ) সুমতি [উত্তম বুদ্ধি] (সমনা) এক মনযুক্ত (বাম্) তোমাদের উভয়কে (পপৃক্ষে) স্পর্শ করে, (সা ইয়ম্) সেই [সুমতি] (অস্মে) আমাদের [হোক]। (নাসত্যা) হে সদা সত্য স্বভাবযুক্ত! [ধর্মাত্মা] (যুবম্) তোমরা উভয়ই (হ) কেবল (জরিতারম্) গুণসমূহের ব্যাখ্যাকারীর (উরুষ্যতম্) রক্ষা করো, (শ্রিতঃ) [তোমাদের] আশ্রয় গ্রহণকারী (কামঃ) আমার মনোরথ (যুবদ্রিক্) তোমাদের উভয়ের দর্শক ॥৭॥
भावार्थ - রাজা এবং মন্ত্রী নিজেদের হিতকারিণী বুদ্ধি রাজ্যে বিস্তার করে প্রজাদের রক্ষা করুক ॥৭॥ এই মন্ত্র ঋগ্বেদ ৪।৪৩।৭। এ আছে।
इस भाष्य को एडिट करें