अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 3
इन्द्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः। आ॒वृते॒ सोम॑पीतये ॥
स्वर सहित पद पाठइन्द्र॑म् । इ॒त्था । गिर॑: । मम॑ । अच्छ॑ । अ॒गु॒: । इ॒षि॒ता: । इ॒त: ॥ आ॒ऽवृते॑ । सोम॑ऽपीतये ॥२४.३॥
स्वर रहित मन्त्र
इन्द्रमित्था गिरो ममाच्छागुरिषिता इतः। आवृते सोमपीतये ॥
स्वर रहित पद पाठइन्द्रम् । इत्था । गिर: । मम । अच्छ । अगु: । इषिता: । इत: ॥ आऽवृते । सोमऽपीतये ॥२४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 3
मन्त्र विषय - বিদ্বদ্গুণোপদেশঃ
भाषार्थ -
(ইত্থা) এইভাবে (মম) আমার (ইষিতাঃ) প্রেরিত (গিরঃ) বাণীসমূহ (ইন্দ্রম্) ইন্দ্র [ঐশ্বর্যবান্ পুরুষ] এর (সোমপীতয়ে) সোমরস [উত্তম ঔষধি] পান করার জন্য (আবৃতে) আবর্তনের জন্য (অচ্ছ) উত্তমরূপে (ইতঃ) এখান থেকে (অগুঃ) গিয়েছে ॥৩॥
भावार्थ - বিদ্বান্ মনুষ্য বিদ্বানগনের সৎকার উত্তমরীতিতে করুক ॥৩॥
इस भाष्य को एडिट करें