अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 4
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे। उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ॥
स्वर सहित पद पाठइन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्तोमै॑: । इ॒ह॒ । ह॒वा॒म॒है॒ ॥ उ॒क्थेभि॑: । कु॒वित् । आ॒ऽगम॑त् ॥२४.४॥
स्वर रहित मन्त्र
इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे। उक्थेभिः कुविदागमत् ॥
स्वर रहित पद पाठइन्द्रम् । सोमस्य । पीतये । स्तोमै: । इह । हवामहै ॥ उक्थेभि: । कुवित् । आऽगमत् ॥२४.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 4
मन्त्र विषय - বিদ্বদ্গুণোপদেশঃ
भाषार्थ -
(ইন্দ্রম্) ইন্দ্র [ঐশ্বর্যবান পুরুষ] কে (সোমস্য) সোমরস [মহৌষধি] (পীতয়ে) পানের জন্য (স্তোমৈঃ) স্তুতিপূর্বক (ইহ) এখানে (হবামহে) আমরা আহ্বান করি। তিনি (উক্থেভিঃ) নিজের উপদেশসমূহের সাথে (কুবিৎ) বহুবার (আগমৎ) আগমন করুক॥৪॥
भावार्थ - বিদ্বানগণ বিদ্বানদের আহ্বানে/আমন্ত্রণে প্রসন্ন হয়ে যাওয়া-আসা করুক ॥৪॥
इस भाष्य को एडिट करें