Loading...
अथर्ववेद > काण्ड 20 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 6
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२४

    वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे। अधा॑ ते सु॒म्नमी॑महे ॥

    स्वर सहित पद पाठ

    वि॒द्म । हि । त्वा॒ । ध॒न॒म्ऽज॒यम् । वाजे॑षु । द॒धृ॒षम् । क॒वे॒ ॥ अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥२४.६॥


    स्वर रहित मन्त्र

    विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे। अधा ते सुम्नमीमहे ॥

    स्वर रहित पद पाठ

    विद्म । हि । त्वा । धनम्ऽजयम् । वाजेषु । दधृषम् । कवे ॥ अध । ते । सुम्नम् । ईमहे ॥२४.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 6

    भाषार्थ -
    (কবে) হে বিদ্বান্ ! (ত্বা) তোমাকে (হি)(ধনঞ্জয়ম্) ধন জয়কারী এবং (বাজেষু) সংগ্রামসমূহে (দধৃষম্) অত্যন্ত নির্ভয় (বিদ্ম) আমরা জানি। (অধ) এজন্য (তে) তোমার জন্য (সুম্নম্) সুখের (ঈমহে) প্রার্থনা আমরা করি ॥৬॥

    भावार्थ - যে মনুষ্য ধনী, শূর ও পরোপকারী হয়, তাঁকে সুখ প্রদানের জন্য সবাই প্রচেষ্টা করে ॥৬॥

    इस भाष्य को एडिट करें
    Top