अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 8
तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒ सोमं॑ चोदामि पी॒तये॑। ए॒ष रा॑रन्तु ते हृ॒दि ॥
स्वर सहित पद पाठतुभ्य॑ । इत् । इ॒न्द्र॒ । स्वे । ओ॒क्ये॑ । सोम॑म् । चो॒दा॒मि॒ । पी॒तये॑ ॥ ए॒ष: । र॒र॒न्तु॒ । ते॒ । हृ॒दि ॥२४.८॥
स्वर रहित मन्त्र
तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये। एष रारन्तु ते हृदि ॥
स्वर रहित पद पाठतुभ्य । इत् । इन्द्र । स्वे । ओक्ये । सोमम् । चोदामि । पीतये ॥ एष: । ररन्तु । ते । हृदि ॥२४.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 8
मन्त्र विषय - বিদ্বদ্গুণোপদেশঃ
भाषार्थ -
(ইন্দ্র) হে ইন্দ্র! [ঐশ্বর্যবান্] (তুভ্য) তোমার জন্য (ইৎ) ই (স্বে) নিজের (ওক্যে) ঘরে (পীতয়ে) পান করার (সোমম্) সোমরস [মহৌষধি] (চোদয়ামি) প্রেরণ করি। (এষঃ) এইটি (তে) তোমার (হৃদি) হৃদয়ে (রারন্তু) অত্যন্ত রমন করুক॥৮॥
भावार्थ - মনুষ্যগন উত্তম-উত্তম পদার্থসমূহ রুচি সহকারে সেবা করুক, যা থেকে হৃদয়ে উত্তম রস উৎপন্ন হয়ে পুরো শরীরে ছড়িয়ে পড়ে এবং শক্তি বৃদ্ধি হয় ॥৮॥
इस भाष्य को एडिट करें