Loading...
अथर्ववेद > काण्ड 20 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 8
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२४

    तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒ सोमं॑ चोदामि पी॒तये॑। ए॒ष रा॑रन्तु ते हृ॒दि ॥

    स्वर सहित पद पाठ

    तुभ्य॑ । इत् । इ॒न्द्र॒ । स्वे । ओ॒क्ये॑ । सोम॑म् । चो॒दा॒मि॒ । पी॒तये॑ ॥ ए॒ष: । र॒र॒न्तु॒ । ते॒ । हृ॒दि ॥२४.८॥


    स्वर रहित मन्त्र

    तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये। एष रारन्तु ते हृदि ॥

    स्वर रहित पद पाठ

    तुभ्य । इत् । इन्द्र । स्वे । ओक्ये । सोमम् । चोदामि । पीतये ॥ एष: । ररन्तु । ते । हृदि ॥२४.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 8

    भाषार्थ -
    (ইন্দ্র) হে ইন্দ্র! [ঐশ্বর্যবান্] (তুভ্য) তোমার জন্য (ইৎ)(স্বে) নিজের (ওক্যে) ঘরে (পীতয়ে) পান করার (সোমম্) সোমরস [মহৌষধি] (চোদয়ামি) প্রেরণ করি। (এষঃ) এইটি (তে) তোমার (হৃদি) হৃদয়ে (রারন্তু) অত্যন্ত রমন করুক॥৮॥

    भावार्थ - মনুষ্যগন উত্তম-উত্তম পদার্থসমূহ রুচি সহকারে সেবা করুক, যা থেকে হৃদয়ে উত্তম রস উৎপন্ন হয়ে পুরো শরীরে ছড়িয়ে পড়ে এবং শক্তি বৃদ্ধি হয় ॥৮॥

    इस भाष्य को एडिट करें
    Top