यजुर्वेद - अध्याय 21/ मन्त्र 27
ऋषिः - आत्रेय ऋषिः
देवता - विद्वांसो देवता
छन्दः - भुरिगनुष्टुप्
स्वरः - गान्धारः
6
हे॒म॒न्तेन॑ऽऋ॒तुना॑ दे॒वास्त्रि॑ण॒वे म॒रुत॑ स्तु॒ताः।बले॑न॒ शक्व॑रीः॒ सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुः॥२७॥
स्वर सहित पद पाठहे॒म॒न्तेन॑। ऋ॒तुना॑। दे॒वाः। त्रि॒ण॒वे। त्रि॒न॒व इति॑ त्रिऽन॒वे। म॒रुतः॑। स्तु॒ताः। बले॑न। शक्व॑रीः। सहः॑। ह॒विः। इन्द्रे॑। वयः॑। द॒धुः॒ ॥२७ ॥
स्वर रहित मन्त्र
हेमन्तेनऽऋतुना देवास्त्रिणवे मरुत स्तुताः । बलेन शक्वरीः सहो हविरिन्द्रे वयो दधुः ॥
स्वर रहित पद पाठ
हेमन्तेन। ऋतुना। देवाः। त्रिणवे। त्रिनव इति त्रिऽनवे। मरुतः। स्तुताः। बलेन। शक्वरीः। सहः। हविः। इन्द्रे। वयः। दधुः॥२७॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे मनुष्याः! ये त्रिणवे हेमन्तेनर्तुना सह वर्त्तमाना स्तुता देवा मरुतो बलेन शक्वरीः सहो हविर्वय इन्द्रे दधुस्तान् सेवध्वम्॥२७॥
पदार्थः -
(हेमन्तेन) वर्द्धन्ते देहा यस्मिंस्तेन (ऋतुना) (देवाः) दिव्यगुणाः (त्रिणवे) त्रिगुणा नव यस्मिंस्तस्मिन् सप्तविंशे व्यवहारे (मरुतः) मनुष्याः (स्तुताः) (बलेन) मेघेन (शक्वरीः) शक्तिनिमित्ता गाः (सहः) बलम् (हविः) (इन्द्रे) (वयः) इष्टसुखम् (दधुः)॥२७॥
भावार्थः - ये सर्वरसपरिपाचके हेमन्ते यथायोग्यं व्यवहारं कुर्वन्ति, ते बलिष्ठा जायन्ते॥२७॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal