यजुर्वेद - अध्याय 21/ मन्त्र 1
ऋषिः - शुनःशेप ऋषिः
देवता - वरुणो देवता
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
5
इ॒मं मे॑ वरुण श्रु॒धी हव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युरा च॑के॥१॥
स्वर सहित पद पाठइम॒म्। मे॒। व॒रु॒ण॒। श्रु॒धि। हव॑म्। अ॒द्य। च॒। मृ॒ड॒य॒। त्वाम्। अ॒व॒स्युः। आ। च॒के॒ ॥१ ॥
स्वर रहित मन्त्र
इमम्मे वरुण श्रुधी हवमद्या च मृडय । त्वामस्वस्युरा चके ॥
स्वर रहित पद पाठ
इमम्। मे। वरुण। श्रुधि। हवम्। अद्य। च। मृडय। त्वाम्। अवस्युः। आ। चके॥१॥
विषयः - अथ विद्वद्विषयमाह॥
अन्वयः - हे वरुण! योऽवस्युरहमिमं त्वामाचके स त्वं मे हवं श्रुधि। अद्य मां मृडय च॥१॥
पदार्थः -
(इमम्) (मे) मम (वरुण) उत्तमविद्वन् (श्रुधि) शृणु। अत्र संहितायाम् [अ॰६.३.११४] इति दीर्घः (हवम्) स्तवनम् (अद्य) अस्मिन्नहनि। अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः (च) (मृडय) (त्वाम्) (अवस्युः) आत्मनोऽव इच्छुः (आ) (चके) कामये। आचक इति कान्तिकर्मा॥ (निघं॰२।६)॥१॥
भावार्थः - सर्वैविद्याकामैरनूचानो विद्वान् कमनीयः स विद्यार्थिनां स्वाध्यायं श्रुत्वा सुपरीक्ष्य सर्वानानन्दयेत्॥१॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal