Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 113
    ऋषिः - गोतम ऋषिः देवता - सोमो देवता छन्दः - भुरिगार्षी पङ्क्तिः स्वरः - पञ्चमः
    9

    सं ते॒ पया॑सि समु॑ यन्तु॒ वाजाः॒ सं वृष्ण्या॑न्यभिमाति॒षाहः॑। आ॒प्याय॑मानोऽअ॒मृता॑य सोम दि॒वि श्रवा॑स्युत्त॒मानि॑ धिष्व॥११३॥

    स्वर सहित पद पाठ

    सम्। ते॒। पया॑सि। सम्। ऊँ इत्यूँ॑। य॒न्तु॒। वाजाः॑। सम्। वृष्ण्या॑नि। अ॒भि॒मा॒ति॒षाहः॑। अ॒भि॒मा॒ति॒सह॒ इत्य॑भिमाति॒ऽसहः॑। आ॒प्याय॑मान॒ इत्या॒ऽप्याय॑मानः। अ॒मृता॑य। सो॒म॒। दि॒वि। श्रवा॑सि। उ॒त्त॒मानीत्यु॑त्ऽत॒मानि॑। धि॒ष्व॒ ॥११३ ॥


    स्वर रहित मन्त्र

    सन्ते पयाँसि समु यन्तु वाजाः सँवृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवाँस्युत्तमानि धिष्व ॥


    स्वर रहित पद पाठ

    सम्। ते। पयासि। सम्। ऊँ इत्यूँ। यन्तु। वाजाः। सम्। वृष्ण्यानि। अभिमातिषाहः। अभिमातिसह इत्यभिमातिऽसहः। आप्यायमान इत्याऽप्यायमानः। अमृताय। सोम। दिवि। श्रवासि। उत्तमानीत्युत्ऽतमानि। धिष्व॥११३॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 113
    Acknowledgment

    Meaning -
    Soma, man of peace, power and joy, may all delicious waters, milk and juices come to you. May all vigour, virility and vitality come to you. May all food, energy and means of speedy and powerful defence be yours to break down the pride of the enemy forces. Growing mighty and mightier, and rising towards heaven and immortality, hold on to the highest words, thoughts and visions as food for the mind and soul.

    इस भाष्य को एडिट करें
    Top