Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 93
    ऋषिः - वरुण ऋषिः देवता - ओषधयो देवताः छन्दः - विराडार्ष्यनुष्टुप् स्वरः - गान्धारः
    4

    याऽओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑। बृह॒स्पति॑प्रसूताऽअ॒स्यै संद॑त्त वी॒र्य्यम्॥९३॥

    स्वर सहित पद पाठ

    याः। ओष॑धीः। सोम॑राज्ञी॒रिति॒ सोम॑ऽराज्ञीः। विष्ठि॑ताः। विस्थि॑ता॒ इति॑ विऽस्थि॑ताः। पृ॒थि॒वीम्। अनु॑। बृह॒स्पति॑प्रसूता॒ इति॑ बृह॒स्पति॑ऽप्रसूताः। अ॒स्यै। सम्। द॒त्त॒। वी॒र्य्य᳖म् ॥९३ ॥


    स्वर रहित मन्त्र

    याऽओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु । बृहस्पतिप्रसूता अस्यै सन्दत्त वीर्यम् ॥


    स्वर रहित पद पाठ

    याः। ओषधीः। सोमराज्ञीरिति सोमऽराज्ञीः। विष्ठिताः। विस्थिता इति विऽस्थिताः। पृथिवीम्। अनु। बृहस्पतिप्रसूता इति बृहस्पतिऽप्रसूताः। अस्यै। सम्। दत्त। वीर्य्यम्॥९३॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 93
    Acknowledgment

    Meaning -
    The many herbal medicines with life-giving properties like soma, specially grown on the earth, are the blessed gifts of the Lord-giver of life, Brihaspati. Refined and vitalized by the physician, they may, we wish and pray, give health and vigour to this woman/ man.

    इस भाष्य को एडिट करें
    Top