Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 82
    ऋषिः - भिषगृषिः देवता - ओषधयो देवताः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    2

    उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते। धन॑ꣳ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष॥८२॥

    स्वर सहित पद पाठ

    उत्। शुष्माः॑। ओष॑धीनाम्। गावः॑। गो॒ष्ठादि॑व। गो॒स्थादि॒वेति॑ गो॒स्थात्ऽइ॑व। ई॒र॒ते॒। धन॑म्। स॒नि॒ष्यन्ती॑नाम्। आ॒त्मान॑म्। तव॑। पू॒रु॒ष॒। पु॒रु॒षेति॑ पुरुष ॥८२ ॥


    स्वर रहित मन्त्र

    उच्छुष्मा ओषधीनाङ्गावो गोष्ठादिवेरते । धनँ सनिष्यन्तीनामात्मानन्तव पूरुष ॥


    स्वर रहित पद पाठ

    उत्। शुष्माः। ओषधीनाम्। गावः। गोष्ठादिव। गोस्थादिवेति गोस्थात्ऽइव। ईरते। धनम्। सनिष्यन्तीनाम्। आत्मानम्। तव। पूरुष। पुरुषेति पुरुष॥८२॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 82
    Acknowledgment

    Meaning -
    O man, the invigorating power and fragrance of vitality of the herbs which are ever keen to give health and lustre to your body and soul issues forth from them just as cows issue forth from the cow-shed (anxious to feed their calves).

    इस भाष्य को एडिट करें
    Top