Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 14
    ऋषिः - त्रित ऋषिः देवता - जीवेश्वरौ देवते छन्दः - भुरिग् जगती स्वरः - निषादः
    2

    ह॒ꣳसः शु॑चि॒षद् वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒ष॑द् व॑र॒सदृ॑त॒सद् व्यो॑म॒सद॒ब्जा गो॒जाऽऋ॑त॒जाऽअ॑द्रि॒जाऽऋ॒तं बृ॒हत्॥१४॥

    स्वर सहित पद पाठ

    ह॒ꣳसः। शु॒चि॒षत्। शु॒चि॒सदिति॑ शुचि॒ऽसत्। वसुः॑। अ॒न्त॒रि॒क्ष॒सदित्य॑न्तरिक्ष॒ऽसत्। होता॑। वे॒दि॒षत्। वे॒दि॒सदिति॑ वेदि॒ऽसत्। अति॑थिः। दु॒रो॒ण॒सदिति॑ दुरोण॒ऽसत्। नृ॒षत्। नृ॒सदिति॑ नृ॒ऽसत्। व॒र॒सदिति॑ वर॒ऽसत्। ऋ॒त॒सदित्यृ॑त॒ऽसत्। व्यो॒म॒सदिति॑ व्योम॒ऽसत्। अ॒ब्जा इत्य॒प्ऽजाः। गो॒जा इति॑ गो॒ऽजाः। ऋ॒त॒जा इत्यृ॑त॒ऽजाः। अ॒द्रि॒जा इत्य॑द्रि॒ऽजाः। ऋ॒तम्। बृ॒हत् ॥१४ ॥


    स्वर रहित मन्त्र

    हँसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दूरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजाऽऋतजा अद्रिजा ऋतम्बृहत् ॥


    स्वर रहित पद पाठ

    हꣳसः। शुचिषत्। शुचिसदिति शुचिऽसत्। वसुः। अन्तरिक्षसदित्यन्तरिक्षऽसत्। होता। वेदिषत्। वेदिसदिति वेदिऽसत्। अतिथिः। दुरोणसदिति दुरोणऽसत्। नृषत्। नृसदिति नृऽसत्। वरसदिति वरऽसत्। ऋतसदित्यृतऽसत्। व्योमसदिति व्योमऽसत्। अब्जा इत्यप्ऽजाः। गोजा इति गोऽजाः। ऋतजा इत्यृतऽजाः। अद्रिजा इत्यद्रिऽजाः। ऋतम्। बृहत्॥१४॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 14
    Acknowledgment

    Meaning -
    Hansa is the great soul that destroys evil. It exists in purity. It lives in all and all live in it. It fills the skies and expresses in holy work. It is the giver and receiver of oblations in yajna. It sits in the vedi and in the earth. It is rambling around as a venerable visitor. It stays in the home and in the sky and all through the seasons. It rules over people and commands the commanders. It is with and above the best of people. It lives in truth and in virtuous conduct. It is in space and in the heart. It is in the waters and in the vitality of prana, and it creates the waters and the vitality. It activates the senses, moves the animals and magnetizes the earth. It creates the universal law and abides in it. It forms the mountains and the clouds and it showers with the rain. It is the truth and dynamic reality of existence, and it is great over all. (It is the man of such an individual soul, inspired by the attributes of the great supreme soul, who deserves to be the ruler. )

    इस भाष्य को एडिट करें
    Top