Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 55
    ऋषिः - प्रियमेधा ऋषिः देवता - आपो देवताः छन्दः - विराडार्षीनुष्टुप् स्वरः - गान्धारः
    3

    ताऽअ॑स्य॒ सूद॑दोहसः॒ सोम॑ꣳ श्रीणन्ति॒ पृश्न॑यः। जन्म॑न् दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः॥५५॥

    स्वर सहित पद पाठ

    ताः। अ॒स्य॒। सूद॑दोहस॒ इति॒ सूद॑ऽदोहसः। सोम॑म्। श्री॒ण॒न्ति॒। पृश्न॑यः। जन्म॑न्। दे॒वाना॑म्। विशः॑। त्रि॒षु। आ। रो॒च॒ने। दि॒वः ॥५५ ॥


    स्वर रहित मन्त्र

    ताऽअस्य सूददोहसः सोमँ श्रीणन्ति पृश्नयः । जन्मन्देवानाँविशस्त्रिष्वारोचने दिवः ॥


    स्वर रहित पद पाठ

    ताः। अस्य। सूददोहस इति सूदऽदोहसः। सोमम्। श्रीणन्ति। पृश्नयः। जन्मन्। देवानाम्। विशः। त्रिषु। आ। रोचने। दिवः॥५५॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 55
    Acknowledgment

    Meaning -
    Blooming women of beauty and grace, wives of noble people, in this wonderful paradisal phase of their cultured home life, milk the dappled cows and prepare and season delicious foods with the dressing of soma. They create sweetness and joy in all the three phases of time, past, present and future, and are blest with noble and promising children.

    इस भाष्य को एडिट करें
    Top