Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 80
    ऋषिः - भिषगृषिः देवता - ओषधयो देवताः छन्दः - अनुष्टुप् स्वरः - गान्धारः
    3

    यत्रौष॑धीः स॒मग्म॑त॒ राजा॑नः॒ समि॑ताविव। विप्रः॒ सऽउ॑च्यते भि॒षग् र॑क्षो॒हामी॑व॒चात॑नः॥८०॥

    स्वर सहित पद पाठ

    यत्र॑। ओष॑धीः। स॒मग्म॒तेति॑ स॒म्ऽअग्मत्। राजा॑नः। समि॑तावि॒वेति॒ समि॑तौऽइव। विप्रः॑। सः। उ॒च्य॒ते॒। भि॒षक्। र॒क्षो॒हेति॑ रक्षः॒ऽहा। अ॒मी॒व॒चात॑न॒ इत्य॑मीव॒ऽचात॑नः ॥८० ॥


    स्वर रहित मन्त्र

    यत्रौषधीः समग्मत राजानः समिताविव । विप्रः सऽउच्यते भिषग्रक्षोहामीवचातनः ॥


    स्वर रहित पद पाठ

    यत्र। ओषधीः। समग्मतेति सम्ऽअग्मत्। राजानः। समिताविवेति समितौऽइव। विप्रः। सः। उच्यते। भिषक्। रक्षोहेति रक्षःऽहा। अमीवचातन इत्यमीवऽचातनः॥८०॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 80
    Acknowledgment

    Meaning -
    Wherever medicinal herbs such as soma grow, there go as brave warriors go to the battlefield against the enemy. That person of intelligence and expertise who fights disease and destroys the anti-life forces is called the physician, the person who cures.

    इस भाष्य को एडिट करें
    Top