Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 39
    ऋषिः - विरूप ऋषिः देवता - अग्निर्देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    6

    पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने। शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॑स्या शि॒वत॑मः॥३९॥

    स्वर सहित पद पाठ

    पुनः॑। आ॒सद्येत्या॒ऽसद्य॑। सद॑नम्। अ॒पः। च॒। पृ॒थि॒वीम्। अ॒ग्ने॒। शेषे॑। मा॒तुः। यथा॑। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। अ॒न्तः। अ॒स्या॒म्। शि॒वत॑म॒ इति॑ शि॒वऽत॑मः ॥३९ ॥


    स्वर रहित मन्त्र

    पुनरासद्य सदनमपश्च पृथिवीमग्ने । शेषे मातुर्यथोपस्थे न्तरस्याँ शिवतमः ॥


    स्वर रहित पद पाठ

    पुनः। आसद्येत्याऽसद्य। सदनम्। अपः। च। पृथिवीम्। अग्ने। शेषे। मातुः। यथा। उपस्थ इत्युपऽस्थे। अन्तः। अस्याम्। शिवतम इति शिवऽतमः॥३९॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 39
    Acknowledgment

    Meaning -
    Agni, soul with the desire and will to live in the forms of existence, again and again you come to find a place in the celestial waters of space. Again and again you descend to the earth to attain herbal forms of life. Then again you enter the mother’s womb and rest there to grow as a part of her life within. When you are born, you sleep in her lap in peace and joy. Noble soul, be good to the mother, be the darling of her love, joy and fulfilment.

    इस भाष्य को एडिट करें
    Top