Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 109
    ऋषिः - पाकाग्निर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृदार्षी पङ्क्तिः स्वरः - पञ्चमः
    3

    इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ऽअमर्त्य। स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म्॥१०९॥

    स्वर सहित पद पाठ

    इ॒र॒ज्यन्। अ॒ग्ने॒। प्र॒थ॒य॒स्व॒। ज॒न्तुभि॒रिति॑ ज॒न्तुऽभिः॑। अ॒स्मेऽइत्य॒स्मे। रायः॑। अ॒म॒र्त्य॒। सः। द॒र्श॒तस्य॑। वपु॑षः। वि। रा॒ज॒सि॒। पृ॒णक्षि॑। सा॒न॒सिम्। क्रतु॑म् ॥१०९ ॥


    स्वर रहित मन्त्र

    इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायोऽअमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिङ्क्रतुम् ॥


    स्वर रहित पद पाठ

    इरज्यन्। अग्ने। प्रथयस्व। जन्तुभिरिति जन्तुऽभिः। अस्मेऽइत्यस्मे। रायः। अमर्त्य। सः। दर्शतस्य। वपुषः। वि। राजसि। पृणक्षि। सानसिम्। क्रतुम्॥१०९॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 109
    Acknowledgment

    Meaning -
    Immortal Agni/man of action, invoked/inspired and rising in glory, rejoicing with people, create and expand the wealth of life for us all. Shining in the beauty and grace of your form in life, protect, promote and perfect the yajna of life which brings happiness, prosperity and all the blessings of existence.

    इस भाष्य को एडिट करें
    Top