Loading...
अथर्ववेद > काण्ड 5 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 2
    सूक्त - अथर्वा देवता - अग्न्यादयः छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायु सूक्त

    अ॒ग्निः सूर्य॑श्च॒न्द्रमा॒ भूमि॒रापो॒ द्यौर॒न्तरि॑क्षं प्र॒दिशो॒ दिश॑श्च। आ॑र्त॒वा ऋ॒तुभिः॑ संविदा॒ना अ॒नेन॑ मा त्रि॒वृता॑ पारयन्तु ॥

    स्वर सहित पद पाठ

    अ॒ग्नि: । सूर्य॑: । च॒न्द्रमा॑: । भूमि॑: । आप॑: । द्यौ: । अ॒न्तरि॑क्षम् । प्र॒ऽदिश॑: । दिश॑: । च॒ । आ॒र्त॒वा: । ऋ॒तुऽभि॑: । स॒म्ऽवि॒दा॒ना: । अ॒नेन॑ ।मा॒ । त्रि॒ऽवृता॑ । पा॒र॒य॒न्तु॒ ॥२८.२॥


    स्वर रहित मन्त्र

    अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च। आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥

    स्वर रहित पद पाठ

    अग्नि: । सूर्य: । चन्द्रमा: । भूमि: । आप: । द्यौ: । अन्तरिक्षम् । प्रऽदिश: । दिश: । च । आर्तवा: । ऋतुऽभि: । सम्ऽविदाना: । अनेन ।मा । त्रिऽवृता । पारयन्तु ॥२८.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 2

    पदार्थ -
    (अग्निः) अग्नि, (सूर्यः) सूर्य, (चन्द्रमाः) चन्द्रमा, (भूमिः) भूमि, (आपः) जल, (द्यौः) आकाश, (अन्तरिक्षम्) मध्यलोक, (दिशः) दिशायें, (प्रदिशः) विदिशायें (च) और (ऋतुभिः) ऋतुओं से (संविदानाः) मिले हुए (आर्तवाः) ऋतुओं के विभाग (अनेन) इस (त्रिवृता) त्रिवृति [तीन जीवनसाधन म० १] से (मा) मुझे (पारयन्तु) पूर्ण करें ॥२॥

    भावार्थ - मनुष्य संसार के सब पदार्थों से उपकार, उत्तम पुरुषार्थ आदि [म० १] तीन साधनों से आत्मबल बढ़ावें ॥२॥

    इस भाष्य को एडिट करें
    Top