अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्नी भुरिग्बृहती
सूक्तम् - अतिथि सत्कार
यत्क॑शिपूपबर्ह॒णमा॒हर॑न्ति परि॒धय॑ ए॒व ते ॥
स्वर सहित पद पाठयत् । क॒शि॒पु॒ऽउ॒प॒ब॒र्ह॒णम् । आ॒ऽहर॑न्ति । प॒रि॒ऽधय॑: । ए॒व । ते ॥६.१०॥
स्वर रहित मन्त्र
यत्कशिपूपबर्हणमाहरन्ति परिधय एव ते ॥
स्वर रहित पद पाठयत् । कशिपुऽउपबर्हणम् । आऽहरन्ति । परिऽधय: । एव । ते ॥६.१०॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 1;
मन्त्र » 10
विषय - संन्यासी और गृहस्थ के धर्म का उपदेश।
पदार्थ -
(यत्) जब (कशिपूपबर्हणम्) विछौना और बालिश को वे [गृहस्थ लोग] (आहरन्ति) प्राप्त होते हैं, [संन्यासी के लिये] (ते) वे [प्रसिद्ध ईश्वर की] (एव) ही (परिधयः) सब ओर से धारणशक्तियाँ हैं ॥१०॥
भावार्थ - संन्यासी शारीरिक सुख की उपेक्षा करके परमेश्वर का अवलम्बन करता है ॥१०॥
टिप्पणी -
१०−(यत्) यदा (कशिपूपबर्हणम्) कशिपुर्व्याख्यातः-अ० ६।१३८।५। उपबर्हणं व्याख्यातम्-अ० ९।५।२९। परिस्तरणं बालिशं च (आहरन्ति) (परिधयः) उपसर्गे घोः किः। पा० ३।३।९२। परि+दधातेः-कि। ईश्वरस्य परितो धारणशक्तयः (एव) (ते) प्रसिद्धाः ॥