अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - याजुषी त्रिष्टुप्
सूक्तम् - अतिथि सत्कार
यदु॑पस्तृ॒णन्ति॑ ब॒र्हिरे॒व तत् ॥
स्वर सहित पद पाठयत् । उ॒प॒ऽस्तृ॒णन्ति॑ । ब॒र्हि: । ए॒व । तत् ॥६.८॥
स्वर रहित मन्त्र
यदुपस्तृणन्ति बर्हिरेव तत् ॥
स्वर रहित पद पाठयत् । उपऽस्तृणन्ति । बर्हि: । एव । तत् ॥६.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 1;
मन्त्र » 8
विषय - संन्यासी और गृहस्थ के धर्म का उपदेश।
पदार्थ -
(यत्) जो कुछ वे [गृहस्थ] (उपस्तृणन्ति) बिछोना करते हैं, (तत्) वह [संन्यासी के लिये] (बर्हिः) कुशासन (एव) ही होता है ॥८॥
भावार्थ - संन्यासी लोग अल्पमूल्य वस्तुओं में निर्वाह करके यज्ञसामग्री का ध्यान रखते हैं ॥८॥
टिप्पणी -
८−(यत्) यत्किंचित् (उपस्तृणन्ति) आच्छादनानि कुर्वन्ति (बर्हिः) अ० ५।२२।१। कुशासनम्। यज्ञसामग्री ॥