अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 32
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
व्याक॑रोमि ह॒विषा॒हमे॒तौ तौ ब्रह्म॑णा॒ व्यहं क॑ल्पयामि। स्व॒धां पि॒तृभ्यो॑ अ॒जरां॑ कृणोमि दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ॥
स्वर सहित पद पाठवि॒ऽअक॑रोमि । ह॒विषा॑ । अ॒हम् । ए॒तो । तौ । ब्रह्म॑णा । वि । अ॒हम् । क॒ल्प॒या॒मि॒ । स्व॒धाम् । पि॒तृऽभ्य॑: । अ॒जरा॑म् । कृ॒णोमि॑ । दी॒र्घेण॑ । आयु॑षा । सम् । इ॒मान् । सृ॒जा॒मि॒ ॥२.३२॥
स्वर रहित मन्त्र
व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा व्यहं कल्पयामि। स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्त्सृजामि ॥
स्वर रहित पद पाठविऽअकरोमि । हविषा । अहम् । एतो । तौ । ब्रह्मणा । वि । अहम् । कल्पयामि । स्वधाम् । पितृऽभ्य: । अजराम् । कृणोमि । दीर्घेण । आयुषा । सम् । इमान् । सृजामि ॥२.३२॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 32
Subject - Yakshma Nashanam
Meaning -
I serve them both, men and women, with the sacred food they need, and I strengthen both with the Vedic knowledge they deserve. And I provide the Pitaras, parental seniors, with the food and energy which maintains their own vitality and resistance to early aging and disease, and I provide others with food and maintenance for good health and longevity of life. (This mantra can be interpreted as a divine word, or a social promise of the ruling power, or a promise of the house-holder.)