अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 40
सूक्त - भृगुः
देवता - अग्निः
छन्दः - पुरस्तात्ककुम्मत्यनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
यद्रि॒प्रं शम॑लं चकृ॒म यच्च॑ दुष्कृ॒तम्। आपो॑ मा॒ तस्मा॑च्छुम्भन्त्व॒ग्नेः संक॑सुकाच्च॒ यत् ॥
स्वर सहित पद पाठयत् । रि॒प्रम् । शम॑लम् । च॒कृ॒म । यत् । च॒ । दु॒:ऽकृ॒तम् । आप॑: । मा॒ । तस्मा॑त् । शु॒म्भ॒न्तु॒ । अ॒ग्ने: । सम्ऽक॑सुकात् । च॒ । यत् ॥२.४०॥
स्वर रहित मन्त्र
यद्रिप्रं शमलं चकृम यच्च दुष्कृतम्। आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत् ॥
स्वर रहित पद पाठयत् । रिप्रम् । शमलम् । चकृम । यत् । च । दु:ऽकृतम् । आप: । मा । तस्मात् । शुम्भन्तु । अग्ने: । सम्ऽकसुकात् । च । यत् ॥२.४०॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 40
Subject - Yakshma Nashanam
Meaning -
Whatever the sin, evil or trespass that we have committed, which has smeared our peace and purity, may the soothing streams of waters and the tranquillity of divine meditation cleanse us of that and save us from the mind-splitting flames of Kravyadagni.