अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 53
सूक्त - भृगुः
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अविः॑ कृ॒ष्णा भा॑ग॒धेयं॑ पशू॒नां सीसं॑ क्र॒व्यादपि॑ च॒न्द्रं त॑ आहुः। माषाः॑ पि॒ष्टा भा॑ग॒धेयं॑ ते ह॒व्यम॑रण्या॒न्या गह्व॑रं सचस्व ॥
स्वर सहित पद पाठअवि॑: । कृ॒ष्णा । भा॒ग॒ऽधेय॑म् । प॒शू॒नाम् । सीस॑म् । क्र॒व्य॒ऽअत् । अपि॑ । च॒न्द्रम् । ते॒ । आ॒हु॒: । माषा॑: । पि॒ष्टा: । भा॒ग॒ऽधेय॑म् । ते॒ । ह॒व्यम् । अ॒र॒ण्या॒न्या: । गह्व॑रम् । स॒च॒स्व॒ ॥२.५३॥
स्वर रहित मन्त्र
अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः। माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व ॥
स्वर रहित पद पाठअवि: । कृष्णा । भागऽधेयम् । पशूनाम् । सीसम् । क्रव्यऽअत् । अपि । चन्द्रम् । ते । आहु: । माषा: । पिष्टा: । भागऽधेयम् । ते । हव्यम् । अरण्यान्या: । गह्वरम् । सचस्व ॥२.५३॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 53
Subject - Yakshma Nashanam
Meaning -
O cancerous carnivorous fire, the milk of black sheep, of all the animals, is your favourite food. Also, they say, the ash of lead or silver and gold too is your share. Crushed masha lentils also is your food, in fact you better go and roam around in the thick of forest woods.