अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 54
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
इ॒षीकां॒ जर॑तीमि॒ष्ट्वा ति॒ल्पिञ्जं॒ दण्ड॑नं न॒डम्। तमिन्द्र॑ इ॒ध्मं कृ॒त्वा य॒मस्या॒ग्निं नि॒राद॑धौ ॥
स्वर सहित पद पाठइ॒षीका॑म् । जर॑तीम् । इ॒ष्ट्वा । ति॒ल्पिञ्ज॑म् । दण्ड॑नम् । न॒डम् । तम् । इन्द्र॑: । इ॒ध्मम् । कृ॒त्वा । य॒मस्य॑ । अ॒ग्निम् । नि॒:ऽआद॑धौ ॥२.५४॥
स्वर रहित मन्त्र
इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम्। तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ ॥
स्वर रहित पद पाठइषीकाम् । जरतीम् । इष्ट्वा । तिल्पिञ्जम् । दण्डनम् । नडम् । तम् । इन्द्र: । इध्मम् । कृत्वा । यमस्य । अग्निम् । नि:ऽआदधौ ॥२.५४॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 54
Subject - Yakshma Nashanam
Meaning -
Having made withered munja grass and the stock of reed as fuel of fire and having offered white sesamum for oblation, Indra, the physician, dispelled the flesh-eating fire of death from the body and the home.