Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 46
    सूक्त - भृगुः देवता - अग्निः छन्दः - एकावसाना द्विपदा साम्नी त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    सर्वा॑नग्ने॒ सह॑मानः स॒पत्ना॒नैषा॒मूर्जं॑ र॒यिम॒स्मासु॑ धेहि ॥

    स्वर सहित पद पाठ

    सर्वा॑न् । अ॒ग्ने॒ । सह॑मान: । स॒ऽपत्ना॑न्। आ । ए॒षा॒म् । ऊर्ज॑म् । र॒यिम् । अ॒स्मासु॑ । धे॒हि॒ ॥२.४६॥


    स्वर रहित मन्त्र

    सर्वानग्ने सहमानः सपत्नानैषामूर्जं रयिमस्मासु धेहि ॥

    स्वर रहित पद पाठ

    सर्वान् । अग्ने । सहमान: । सऽपत्नान्। आ । एषाम् । ऊर्जम् । रयिम् । अस्मासु । धेहि ॥२.४६॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 46

    Meaning -
    Holy fire, challenging and subduing all the adversarial forces of life on earth, pray recover and return to us the wealth and energy of life being wasted on those negativities of human existence and pollution.

    इस भाष्य को एडिट करें
    Top