अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 49
सूक्त - भृगुः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अ॑होरा॒त्रे अन्वे॑षि॒ बिभ्र॑त्क्षे॒म्यस्तिष्ठ॑न्प्र॒तर॑णः सु॒वीरः॑। अना॑तुरान्त्सु॒मन॑सस्तल्प॒ बिभ्र॒ज्ज्योगे॒व नः॒ पुरु॑षगन्धिरेधि ॥
स्वर सहित पद पाठअ॒हो॒रा॒त्रे इति॑ । अनु॑ । ए॒षि॒ । बिभ्र॑त् । क्षे॒म्य: । तिष्ठ॑न् । प्र॒ऽतर॑ण: । सु॒ऽवीर॑: । अना॑तुरान् । सु॒ऽमन॑स: । त॒ल्प॒ । बिभ्र॑त् । ज्योक् । ए॒व । न॒: । पुरु॑षऽगन्धि: । ए॒धि॒ ॥२.४९॥
स्वर रहित मन्त्र
अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन्प्रतरणः सुवीरः। अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि ॥
स्वर रहित पद पाठअहोरात्रे इति । अनु । एषि । बिभ्रत् । क्षेम्य: । तिष्ठन् । प्रऽतरण: । सुऽवीर: । अनातुरान् । सुऽमनस: । तल्प । बिभ्रत् । ज्योक् । एव । न: । पुरुषऽगन्धि: । एधि ॥२.४९॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 49
Subject - Yakshma Nashanam
Meaning -
Day and night you move on, bearing the burden of the universe, yet still and constant, giver of peace and saviour over the floods and storms of existence, holiest potent sustenance and support of the brave, mainstay of the healthy and happy minds, you are the giver of the fragrance of life for humanity. Come, O Lord, and always bless us with health, happiness and the fragrance of life.