Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 55
    सूक्त - भृगुः देवता - अग्निः छन्दः - बृहतीगर्भा त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    प्र॒त्यञ्च॑म॒र्कं प्र॑त्यर्पयि॒त्वा प्र॑वि॒द्वान्पन्थां॒ वि ह्यावि॒वेश॑। परा॒मीषा॒मसू॑न्दि॒देश॑ दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ॥

    स्वर सहित पद पाठ

    प्र॒त्यञ्च॑म् । अ॒र्कम् । प्र॒ति॒ऽअ॒र्प॒यि॒त्वा । प्र॒ऽवि॒द्वान् । पन्था॑म् । वि । हि । आ॒ऽवि॒वेश॑ । परा॑ । अ॒मीषा॑म् । असू॑न् । दि॒देश॑ । दी॒र्घेण॑ । आयु॑षा । सम् । इ॒मान् । सृ॒जा॒मि॒ ॥२.५५॥


    स्वर रहित मन्त्र

    प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान्पन्थां वि ह्याविवेश। परामीषामसून्दिदेश दीर्घेणायुषा समिमान्त्सृजामि ॥

    स्वर रहित पद पाठ

    प्रत्यञ्चम् । अर्कम् । प्रतिऽअर्पयित्वा । प्रऽविद्वान् । पन्थाम् । वि । हि । आऽविवेश । परा । अमीषाम् । असून् । दिदेश । दीर्घेण । आयुषा । सम् । इमान् । सृजामि ॥२.५५॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 55

    Meaning -
    Having bowed to the refulgent sun yonder in front, having surrendered to the omnipresent self- refulgent Divinity, I have directed away the energies of all those negative powers which eat into the flesh, and I have joined these senses, mind and pranic energies of mine with nature’s positive powers of health, happiness and a long full age.

    इस भाष्य को एडिट करें
    Top