अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 17
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
या रोह॑न्त्याङ्गिर॒सीः पर्व॑तेषु स॒मेषु॑ च। ता नः॒ पय॑स्वतीः शि॒वा ओष॑धीः सन्तु॒ शं हृ॒दे ॥
स्वर सहित पद पाठया: । रोह॑न्ति । आ॒ङ्गि॒र॒सी: । पर्व॑तेषु । स॒मेषु॑ । च॒ । ता: । न॒: । पय॑स्वती: । शि॒वा: । ओष॑धी: । स॒न्तु॒ । शम् । हृ॒दे ॥७.१७॥
स्वर रहित मन्त्र
या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च। ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥
स्वर रहित पद पाठया: । रोहन्ति । आङ्गिरसी: । पर्वतेषु । समेषु । च । ता: । न: । पयस्वती: । शिवा: । ओषधी: । सन्तु । शम् । हृदे ॥७.१७॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 17
Subject - Health and Herbs
Meaning -
Herbs and plants which inspire us with pranic energy for the spirit throughout the body system grow on mountains as well as over the plains. May they, full of the milky food of life, be good and energising for the health and peace of our mind and heart.