अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 9
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - द्विपदार्ची भुरिगनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
अ॒वको॑ल्बा उ॒दका॑त्मान॒ ओष॑धयः। व्यृषन्तु दुरि॒तं ती॑क्ष्णशृ॒ङ्ग्यः ॥
स्वर सहित पद पाठअ॒वका॑ऽउल्बा: । उ॒दक॑ऽआत्मान: । ओष॑धय: । वि । ऋ॒ष॒न्तु॒ । दु॒:ऽइ॒तम् । ती॒क्ष्ण॒ऽशृ॒ङ्ग्य᳡: ॥७.९॥
स्वर रहित मन्त्र
अवकोल्बा उदकात्मान ओषधयः। व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥
स्वर रहित पद पाठअवकाऽउल्बा: । उदकऽआत्मान: । ओषधय: । वि । ऋषन्तु । दु:ऽइतम् । तीक्ष्णऽशृङ्ग्य: ॥७.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 9
Subject - Health and Herbs
Meaning -
Coated with Avaka plant juice against infection, grown in waters, sharp in catalytic action, let these medications fight out the evil of disease.