Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 3
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - पुरउष्णिक् सूक्तम् - ओषधि समूह सूक्त

    आपो॒ अग्रं॑ दि॒व्या ओष॑धयः। तास्ते॒ यक्ष्म॑मेन॒स्यमङ्गा॑दङ्गादनीनशन् ॥

    स्वर सहित पद पाठ

    आप॑: । अग्र॑म् । दि॒व्या: । ओष॑धय: । ता: । ते॒ । यक्ष्म॑म् । ए॒न॒स्य᳡म् । अङ्गा॑त्ऽअङ्गात् । अ॒नी॒न॒श॒न् ॥७.३॥


    स्वर रहित मन्त्र

    आपो अग्रं दिव्या ओषधयः। तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥

    स्वर रहित पद पाठ

    आप: । अग्रम् । दिव्या: । ओषधय: । ता: । ते । यक्ष्मम् । एनस्यम् । अङ्गात्ऽअङ्गात् । अनीनशन् ॥७.३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 3

    Meaning -
    Apah, waters and fluent energies of natural recuperation, are the first and best, and then there are the divine herbs which, from every part of your body, remove the consumptive disease caused by violation of the discipline of nature.

    इस भाष्य को एडिट करें
    Top