Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 25
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - पथ्यापङ्क्तिः सूक्तम् - ओषधि समूह सूक्त

    याव॑तीना॒मोष॑धीनां॒ गावः॑ प्रा॒श्नन्त्य॒घ्न्या याव॑तीनामजा॒वयः॑। ताव॑ती॒स्तुभ्य॒मोष॑धीः॒ शर्म॒ यच्छ॒न्त्वाभृ॑ताः ॥

    स्वर सहित पद पाठ

    याव॑तीनाम् । ओष॑धीनाम् । गाव॑: । प्र॒ऽअ॒श्नन्ति॑ । अ॒घ्न्या: । याव॑तीनाम् । अ॒ज॒ऽअ॒वय॑: । ताव॑ती: । तुभ्य॑म् । ओष॑धी: । शर्म॑ । य॒च्छ॒न्तु॒ । आऽभृ॑ता: ॥७.२५॥


    स्वर रहित मन्त्र

    यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यावतीनामजावयः। तावतीस्तुभ्यमोषधीः शर्म यच्छन्त्वाभृताः ॥

    स्वर रहित पद पाठ

    यावतीनाम् । ओषधीनाम् । गाव: । प्रऽअश्नन्ति । अघ्न्या: । यावतीनाम् । अजऽअवय: । तावती: । तुभ्यम् । ओषधी: । शर्म । यच्छन्तु । आऽभृता: ॥७.२५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 25

    Meaning -
    As many herbs as inviolable cows eat, as many as sheep and goats eat, those many herbs, selected and collected for you, O man, may give you good health, peace and comfort at heart.

    इस भाष्य को एडिट करें
    Top