Loading...
अथर्ववेद के काण्ड - 8 के सूक्त 7 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 7/ मन्त्र 25
    ऋषिः - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - पथ्यापङ्क्तिः सूक्तम् - ओषधि समूह सूक्त
    93

    याव॑तीना॒मोष॑धीनां॒ गावः॑ प्रा॒श्नन्त्य॒घ्न्या याव॑तीनामजा॒वयः॑। ताव॑ती॒स्तुभ्य॒मोष॑धीः॒ शर्म॒ यच्छ॒न्त्वाभृ॑ताः ॥

    स्वर सहित पद पाठ

    याव॑तीनाम् । ओष॑धीनाम् । गाव॑: । प्र॒ऽअ॒श्नन्ति॑ । अ॒घ्न्या: । याव॑तीनाम् । अ॒ज॒ऽअ॒वय॑: । ताव॑ती: । तुभ्य॑म् । ओष॑धी: । शर्म॑ । य॒च्छ॒न्तु॒ । आऽभृ॑ता: ॥७.२५॥


    स्वर रहित मन्त्र

    यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यावतीनामजावयः। तावतीस्तुभ्यमोषधीः शर्म यच्छन्त्वाभृताः ॥

    स्वर रहित पद पाठ

    यावतीनाम् । ओषधीनाम् । गाव: । प्रऽअश्नन्ति । अघ्न्या: । यावतीनाम् । अजऽअवय: । तावती: । तुभ्यम् । ओषधी: । शर्म । यच्छन्तु । आऽभृता: ॥७.२५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 25
    Acknowledgment

    हिन्दी (4)

    विषय

    रोग के विनाश का उपदेश।

    पदार्थ

    (यावतीनाम्) जितनी (ओषधीनाम्) ओषधियों का (अघ्न्याः) न मारने योग्य (गावः) गौवें और (यावतीनाम्) जितनी [ओषधियों] का (अजावयः) भेड़ बकरी (प्राश्नन्ति) चारा करती हैं, (तावतीः) उतनी सब (आभृताः) यथावत् पुष्ट की हुई (ओषधीः) ओषधियाँ (तुभ्यम्) तुझ को (शर्म) सुख (यच्छन्तु) देवें ॥२५॥

    भावार्थ

    मन्त्र २३ के समान ॥२५॥

    टिप्पणी

    २५−(यावतीनाम्) यत्परिमाणानाम् (गावः) धेनवः (प्राश्नन्ति) प्राशनं कुर्वन्ति (अघ्न्याः) अ० ३।३०।१। अहन्तव्याः (अजावयः) अजाश्च अवयश्च ते। छागमेषादयः (तावतीः) तत्परिमाणाः (शर्म) सुखम् (यच्छन्तु) ददतु (आभृताः) सम्यक् पोषिताः। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें

    विषय

    गाव: अजा अवयः

    पदार्थ

    १. (यावतीनाम् ओषधीनाम्) = जितनी ओषधियों को (अघ्न्या गाव:) = कभी भी न मारने योग्य गौएँ (प्राश्नन्ति) = खाती हैं (यावतीनाम् अजा अवय:) = जितनी ओषधियों को भेड़-बकरियाँ खाती हैं, (तावती:) = उतनी, अर्थात् वे सब ओषधी: ओषधियाँ आभृताः आभृत हुई-हुई-समन्तात् धारण की हुई तुभ्यम् शर्म यच्छन्तु-तुझे सुख प्रदान करें।

    भावार्थ

    गौओं, भेड़ों व बकरियों से खाई जानेवाली ओषधियाँ ह।मारे लिए सखकर हों

    इस भाष्य को एडिट करें

    भाषार्थ

    (यावतीनाम्, ओषधीनाम्) जितनी ओषधियों को (अघ्न्याः, गावः) अहन्तव्या गौएं, (यावतीनाम्) जितनियों को (अजावयः) बकरियां और भेड़ें (प्राश्नन्ति) खाती हैं, (तावतीः) उतनी (ओषधीः) ओषधियां, (आभृताः) लाई हुई, (तुभ्यम्) हे रोगिन् ! तेरे लिये (शर्म) सुख (यच्छन्तु) देवें।

    टिप्पणी

    [शर्म सुखनाम (निघं० ३।६)। आभृताः = आहृताः, "हृग्रहोर्भश्छन्दसि”]।

    इस भाष्य को एडिट करें

    विषय

    औषधि विज्ञान।

    भावार्थ

    और (यावतीनाम्) जितनी (ओषधीनाम्) ओषधियों को (अघ्न्याः) कभी भी न मारने योग्य (गावः) गौएं (प्राश्नन्ति) खाती हैं और (यावतीनाम्) जितनी ओषधियों को (अजावयः) भेड़ बकरियें खाती हैं (तावतीः ओषधीः) उतनी सभी ओषधियां (अमृताः) संग्रह की जाकर (तुभ्यम्) तुझे (शर्म यच्छन्तु) सुख प्रदान करें।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    अथर्वा ऋषिः। मन्त्रोक्ताः ओषधयो देवता। १, ७, ९, ११, १३, १६, २४, २७ अनुष्टुभः। २ उपरिष्टाद् भुरिग् बृहती। ३ पुर उष्णिक्। ४ पञ्चपदा परा अनुष्टुप् अति जगती। ५,६,१०,२५ पथ्या पङ्क्तयः। १२ पञ्चपदा विराड् अतिशक्वरी। १४ उपरिष्टान्निचृद् बृहती। २६ निचृत्। २२ भुरिक्। १५ त्रिष्टुप्। अष्टाविंशर्चं सूक्तम्।

    इस भाष्य को एडिट करें

    इंग्लिश (4)

    Subject

    Health and Herbs

    Meaning

    As many herbs as inviolable cows eat, as many as sheep and goats eat, those many herbs, selected and collected for you, O man, may give you good health, peace and comfort at heart.

    इस भाष्य को एडिट करें

    Translation

    As many plants as the inviolable cows feed upon, and as many as the goats and sheep feed upon, may so many medicinal plants brought here, give relief to you.

    इस भाष्य को एडिट करें

    Translation

    Let the multitude of herbs procured and collected which the cows, not to be killed eat, which are the food of goats and sheep, give protection to you, O man !

    इस भाष्य को एडिट करें

    Translation

    The multitude of herbs whereon the cows whom none may slaughter feed, all that are food for goats and sheep, so many plants, brought hitherward, give health and happiness to thee!

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    २५−(यावतीनाम्) यत्परिमाणानाम् (गावः) धेनवः (प्राश्नन्ति) प्राशनं कुर्वन्ति (अघ्न्याः) अ० ३।३०।१। अहन्तव्याः (अजावयः) अजाश्च अवयश्च ते। छागमेषादयः (तावतीः) तत्परिमाणाः (शर्म) सुखम् (यच्छन्तु) ददतु (आभृताः) सम्यक् पोषिताः। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top