Loading...
अथर्ववेद के काण्ड - 8 के सूक्त 7 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 7/ मन्त्र 11
    ऋषिः - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - अनुष्टुप् सूक्तम् - ओषधि समूह सूक्त
    54

    अपक्री॒ताः सही॑यसीर्वी॒रुधो॒ या अ॒भिष्टु॑ताः। त्राय॑न्ताम॒स्मिन्ग्रामे॒ गामश्वं॒ पुरु॑षं प॒शुम् ॥

    स्वर सहित पद पाठ

    अ॒प॒ऽक्री॒ता: । सही॑यसी: । वी॒रुध॑: । या: । अ॒भिऽस्तु॑ता: । त्राय॑न्ताम् । अ॒स्मिन् । ग्रामे॑ । गाम् । अश्व॑म् । पुरु॑षम् । प॒शुम् ॥७.११॥


    स्वर रहित मन्त्र

    अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः। त्रायन्तामस्मिन्ग्रामे गामश्वं पुरुषं पशुम् ॥

    स्वर रहित पद पाठ

    अपऽक्रीता: । सहीयसी: । वीरुध: । या: । अभिऽस्तुता: । त्रायन्ताम् । अस्मिन् । ग्रामे । गाम् । अश्वम् । पुरुषम् । पशुम् ॥७.११॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 11
    Acknowledgment

    हिन्दी (4)

    विषय

    रोग के विनाश का उपदेश।

    पदार्थ

    (याः) जो (अपक्रीताः) यथावत् मोल ली गई, (सहीयसीः) अधिक बलवाली, (अभिष्टुताः) उत्तम गुणवाली (वीरुधः) ओषधियाँ हैं, वे (अस्मिन् ग्रामे) इस ग्राम में (गाम्) गौ, (अश्वम्) घोड़े, (पुरुषम्) पुरुष और (पशुम्) पशु [भैंस बकरी आदि] को (त्रायन्ताम्) पालें ॥११॥

    भावार्थ

    मनुष्य उत्तम वस्तुओं द्वारा उपकारी प्राणियों की यथावत् रक्षा करें ॥११॥

    टिप्पणी

    ११−(अपक्रीताः) यथाविधि मूल्येन प्राप्ताः (सहीयसीः) सोढृ-ईयसुन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। तृचो लोपः बलवत्तराः (वीरुधः) ओषधयः (याः) (अभिष्टुताः) सर्वतः प्रशंसिताः (त्रायन्ताम्) पालयन्तु (अस्मिन्) (ग्रामे) अ० ४।७।५। गृहसमूहे (गाम्) (अश्वम्) (पुरुषम्) (पशुम्) महिष्यजादिकम् ॥

    इस भाष्य को एडिट करें

    विषय

    सहीयसी: [अपक्रीताः] बीरुधः

    पदार्थ

    (अपक्रीताः) = दूर देश से द्रव्य-विनिमय द्वारा प्राप्त की गई (सहीयसी:) = रोगों का मर्षण करनेवाली (वीरुधः) = लताएँ (याः अभिष्टुता:) = जिनकी सब प्रकार से प्रशंसा सुनाई देती है, वे (अस्मिन् ग्रामे) = इस ग्राम में (गां अश्वं पुरुषं पशुम्) = गौ, घोड़े, पुरुष व पशु को (त्रायन्ताम्) = रोग से बचाएँ।

    भावार्थ

    कई वीरुध दूर देश से द्रव्य द्वारा प्राप्त की जाती हैं। ये रोगों को कुचलनेवाली औषध हमारे गौ, घोड़े, मनुष्य व पशुओं का रोगों से रक्षण करें।

    इस भाष्य को एडिट करें

    भाषार्थ

    (अपक्रीताः) खरीदी गईं, (सहीयसीः) बलशालिनी या रोगों का पराभव करने वाली, (अभिष्टुताः) मन्त्रों में स्तुत हुई, (याः) जो (वीरुधः) विरोहण करने वाली लताएं आदि ओषधियां हैं, वे (अस्मिन् ग्रामे) इस ग्राम में (गाम् अश्वं पुरुषं पशुं) गौ, अश्व, पुरुष आदि तथा अन्य पशुजगत की (त्रायन्ताम्) पालना तथा रक्षा करें।

    इस भाष्य को एडिट करें

    विषय

    औषधि विज्ञान।

    भावार्थ

    (अप-क्रीताः) दूर देश से द्रव्य के बदले प्राप्त की गई,(सहीयसः) अतिबलशाली (वीरुधः) लताएं, (याः) जिनकी (अभिस्तुताः) सब तरफ प्रशंसा सुनाई दे रही हो वे भी (अस्मिन्) हमारे इस ग्राम में (गाम्, अवम्, पशुम्, पुरुषम्) गौ, घोड़े आदि पशु और पुरुषों को भी (त्रायन्ताम्) रोगों से बचावें।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    अथर्वा ऋषिः। मन्त्रोक्ताः ओषधयो देवता। १, ७, ९, ११, १३, १६, २४, २७ अनुष्टुभः। २ उपरिष्टाद् भुरिग् बृहती। ३ पुर उष्णिक्। ४ पञ्चपदा परा अनुष्टुप् अति जगती। ५,६,१०,२५ पथ्या पङ्क्तयः। १२ पञ्चपदा विराड् अतिशक्वरी। १४ उपरिष्टान्निचृद् बृहती। २६ निचृत्। २२ भुरिक्। १५ त्रिष्टुप्। अष्टाविंशर्चं सूक्तम्।

    इस भाष्य को एडिट करें

    इंग्लिश (4)

    Subject

    Health and Herbs

    Meaning

    Let herbs and plants, purchased, raised in power and reinforced, properly assessed, adjudged and defined, protect the people, cows and other animals in the village.

    इस भाष्य को एडिट करें

    Translation

    May the medicinal plants, that have been purchased, and are very potent and much-praised, save cow, horse, man and animal in this village.

    इस भाष्य को एडिट करें

    Translation

    Let the plants of medicine which are praised for their efficacy, which have conquering effect and which are purchased, rescue, the cow, horse, men and animal in this village.

    इस भाष्य को एडिट करें

    Translation

    Let purchased herbs of great potency, herbs that are praised for excellence, here in this village preserve cow, horse, man and beast.

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ११−(अपक्रीताः) यथाविधि मूल्येन प्राप्ताः (सहीयसीः) सोढृ-ईयसुन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। तृचो लोपः बलवत्तराः (वीरुधः) ओषधयः (याः) (अभिष्टुताः) सर्वतः प्रशंसिताः (त्रायन्ताम्) पालयन्तु (अस्मिन्) (ग्रामे) अ० ४।७।५। गृहसमूहे (गाम्) (अश्वम्) (पुरुषम्) (पशुम्) महिष्यजादिकम् ॥

    इस भाष्य को एडिट करें
    Top