अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 2
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - उपरिष्टाद्भुरिग्बृहती
सूक्तम् - ओषधि समूह सूक्त
त्राय॑न्तामि॒मं पुरु॑षं॒ यक्ष्मा॑द्दे॒वेषि॑ता॒दधि॑। यासां॒ द्यौष्पि॒ता पृ॑थि॒वी मा॒ता स॑मु॒द्रो मूलं॑ वी॒रुधां॑ ब॒भूव॑ ॥
स्वर सहित पद पाठत्राय॑न्ताम् । इ॒मम् । पुरु॑षम् । यक्ष्मा॑त् । दे॒वऽइ॑षितात् । अधि॑ । यासा॑म् । द्यौ: । पि॒ता । पृ॒थि॒वी । मा॒ता ।स॒मु॒द्र: । मूल॑म् । वी॒रुधा॑म् । ब॒भूव॑ ॥७.२॥
स्वर रहित मन्त्र
त्रायन्तामिमं पुरुषं यक्ष्माद्देवेषितादधि। यासां द्यौष्पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥
स्वर रहित पद पाठत्रायन्ताम् । इमम् । पुरुषम् । यक्ष्मात् । देवऽइषितात् । अधि । यासाम् । द्यौ: । पिता । पृथिवी । माता ।समुद्र: । मूलम् । वीरुधाम् । बभूव ॥७.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 2
Subject - Health and Herbs
Meaning -
May these herbs save this man, this patient, this humanity, from debilitating and consumptive diseases caused by the course of nature. The father of these herbs is the sun in heaven, their mother is the earth, and the seed and root of these herbs is the ocean-like space and recuperative natural energy therein.