Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 21
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - अनुष्टुप् सूक्तम् - ओषधि समूह सूक्त

    उज्जि॑हीध्वे स्त॒नय॑त्यभि॒क्रन्द॑त्योषधीः। य॒दा वः॑ पृश्निमातरः प॒र्जन्यो॒ रेत॒साव॑ति ॥

    स्वर सहित पद पाठ

    उत् । जि॒ही॒ध्वे॒ । स्त॒नय॑ति । अ॒भि॒ऽक्रन्द॑ति । ओ॒ष॒धी॒: । य॒दा । व॒: । पृ॒श्नि॒ऽमा॒त॒र॒: । प॒र्जन्य॑: । रेत॑सा । अव॑ति ॥७.२१॥


    स्वर रहित मन्त्र

    उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः। यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥

    स्वर रहित पद पाठ

    उत् । जिहीध्वे । स्तनयति । अभिऽक्रन्दति । ओषधी: । यदा । व: । पृश्निऽमातर: । पर्जन्य: । रेतसा । अवति ॥७.२१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 21

    Meaning -
    O herbs and plants, colourful children of mother earth, when the cloud thunders and roars and showers you with living vitality, you spring to new life and grow.

    इस भाष्य को एडिट करें
    Top